Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 299
________________ ૧૭૨ विशेषावश्यकभाष्य [नि० ५६६तो णं रायसभाए णिग्गिण्हामि बहुलोगपच्चक्खं । बहुजणणातोऽवसितो होहि ति अग्गेझंवको त्ति ॥२९६४॥ तो बलसिरिणिवपुरओ वादं णाओवणीतमग्गाणं । कुणमाणाणमतीता सीसायरियाण छम्मासा ॥२९६५।। एको वि णावसिज्जति जाधे तो भणति णरवती णाई । सत्तो सोतुं, सीतंति रज्जकज्जाणि मे भगवं! ।।२९६६॥ गुरुणाभिहितो भवतो सुणावणत्यमितमेत्तियं भणितं । जति सि ण सत्तो सोतुं तो 'णिग्गिाहामि गं कल्लं ॥२९६७।। "बियियदिणे बेति गुरू गरिन्द ! जं मेतिणीय सैन्भूतं । तं कुत्तियावणे सव्यमत्थि सव्वप्पतीतमितं ॥२१६८॥ तं कुत्तियावणसुरो णोजीवं दे'ि जति ण सो णत्थि । [१९५-द्वि०] अध भणति णस्थि तो णस्थि किं थे हेतुप्पवंचेण?॥२९६९।। तं मॅग्गिज्जतु मोल्लेणे सव्ववत्थूणि किं थे कालेणं । इय होतु त्ति पवण्णे णरिन्द-पतिवादि-परिसाहि ॥२९७०॥ सिरिगुत्तेण वि' छलओ छमास विकड्डिनूण बौदि जितो । 'आहरण कुत्तियावणा चोतालसतेण पुच्छाणं ॥२९७१॥" एवं पि भण्णमाणो इत्यादिगाथाप्रपञ्च आख्यानकमात्रं यावत् आह. रण कुत्तियावणा चोतालसतेण पुच्छाणं ॥२९६३-७१।। कथं चतुश्चत्वारिंशदधिकं शतं प्रधानाम् ? इति गाथाप्रपञ्चःभू-जल-जलणाऽणिल-गह-काल-दियाऽऽयो मणो य दव्याई । भणति णवेताई सत्तरस गुणा इमे अण्णे ।।२९७२।। १ होही को हे त । २ उझपयखो को, अंगेज्झाक्खो हे । ३ ‘णीवम को। ५ णिगि त । ७ वीय त हे । ८ °रि' को हे । ९ जनाएँ को, णीइ त । १० संभू को। ११ देहि हे। १२ स्थ को, व हे त । ५३ पबवणं को हे त । १४ मगि को। १५ मुल्ले' हे। १६ रथ को हे, व त । १७ लेग को है। १८ °रिद को हे। १९ °साहिं को हे। २० 'त्तेणं हे त। २१ नास्ति को हे त प्रतोषु । २२ छलू को। २३ धम्मा' को दीम, छम्मासा हे. छम्मासे हा। २५ विकड्डि को दी म कडि हा, विकट्टिण हे । २५ वाएँ को, वाय दी हा म, वाए हे। २६ अह त हे। २७ इतः प्रभृति २९.७७ पर्यन्तं हेसम्मता नियुक्तिगाथा । २८ गालिल जे । २९ °साय त । ३०मण्ण को। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338