Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 298
________________ नि० ५६६ ] त्रैराशिक निह्नवः । णोजीवं ति ण जीवादण्णं देसमिह समभिरूडोवि । इच्छति वेति समासं जेण समाणाधिकरणं सो ||२९५८ ॥ जीवे य से प्रदेसे ये से पतेसे से एव णोजीवे । इच्छति ण य जीवदलं तुमं व गिहॅलोलियापुच्छं २९५९ ॥ णोजीव० गाहा । भवदर्शनादयमसिद्धो हेतुः । त्वदर्शनान्नोजीवोऽन्य एव जीवात् । समभिरूढस्तु समानाधिकरणसमासपरिग्रहा [त् ] जीव-देशयोरभेदमेवेच्छति - जीवश्च सः प्रदेशश्च इति जीवप्रदेश: - प्रदेशो जीवविशेषणः, जीवश्च प्रदे शविशेषण इति एकमेवेदं वस्तु, गौरखरवत् । जीवबहुत्वभयात् सप्रदेशमनन्यमेव सन्तं नोजीव इति समभिहो त्रवीति न पुनर्भिन्नं जीवदलम्, यथा त्वमिच्छसि गृहलोलिकापुच्छमिति ॥ २९५८-२९५९॥ णय रासिभेत मिच्छति तुमं व णोजीवमिच्छमाणो वि । अण्णो वि ण णेच्छति जीवाजीवाधियं किचि ||२९६० ॥ णय रासिभेतमिच्छति । न च समभिरूदस्य शतभेदत्वात् कश्चित् पर्यायनयविशुद्धः शुद्धभेदवादी पृथगपि जीवात् तद्देशं नोजीवमिच्छेत् ||२९६०॥ तदाशङ्कया ब्रवीत्याचार्य: इच्छतु व समभिरूढो दे, णोजीवमे [१९५ - प्र० ] गणइयं तु । मिच्छत्तं, सम्मत्तं सव्वणयमतावरोधेणं ।। २९६१ ॥ इच्छतु वा नोजीवं समभिरुद्र:, तथापि त्वया जैनदर्शनावस्थितेन एकनयवक्तव्यं मिथ्यादर्शनमिति न युक्तं प्रतिपत्तुम्, सर्वनयमतसङ्ग्राही स्याद्वादः प्रमाणमिति ॥ २९६१ ॥ तं जति सव्वणयमतं जिणमतमिच्छसि पवज्ज दो रासी । पदविपडिवत्तीये विमिच्छत्तं किंतु रासी ||२९६२ || १० तं जति गाहा । जिनमतप्रमाणकेन राशिद्वयं प्रतिपत्तव्यम्, न ततो न्यूनमधिकं वा, सम्यग्दृष्टित्वात्, गणचरादिवत् । यश्च ततो न्यूनमधिकं वा प्रपद्यते स मिध्यादृष्टि, जनमतविसंवादित्वात् बहुरतादिवत् || २९६२ ॥ एवं पि भण्णमाणो ण पवैज्जति सो जतो ततो गुरुणा । चिंतितमयं पणो णासहिति मा बहुं लोगं ।। २९६३॥ १ जीव को है । २ हेवत्यां नास्ति ३ जीवो को है त । को है त । ५ नाइम' इति प्रतौ । ४ कोलि जे "हिकालि ६पि हे त । हि मयोवहे । ८ रासि को । ११ पव्व हे १२ नासिट्टिई को, नासिहई हे त । ९ तीर है त । १० किं नु को हे । ७२ ५७१ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338