Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 296
________________ नि० ५६६] त्रैराशिकनिहवः । ५६९ दव्यामुत्तत्त० । णासे य सव्व० इत्यादि । छिन्नत्वा दित्यसिद्धो हेतुः, न जीवः छिद्यते दह्यते वा, अमूर्तद्रव्यत्वात् , अकृतकत्वात् , अविकारत्वात् , अभूत विनाशकारणत्वात् आकाशवत् । अनिष्टापादानमप्येवम्-सर्वनाशोऽपि जीवस्य स्यात् खण्डशः भिद्यमानत्वात् , पटादिवत् । जीवश्च त्वया जिनमतप्रमाणकेनाभ्युपगत इत्यागमविरोधः । जिनमतत्यागाद्वा अनिर्मोक्षः, संसारिजीवाभावात् । ततश्च भवत्प्रपन्नदीक्षावैफल्यमिति ॥२९४९-२९५०॥ __ अथैवं कल्पेत-संघातभेदधर्मा जीवः, सावयवत्वात् , पुद्गलस्कन्धवत् । न । अत्रापि दोषा इति गाथाअध खंधो इव संघातभेतधम्मा सेतो वि सम्वेसि । अपरोप्परसंकरतो सुहातिगुणसंकरो पत्तो ॥ २९५१ ।। ___ अथ खंधो इव । एवं तर्हि खंधवत् संघातभेदाभ्यां परस्परं जीवानां संहन्यमानत्वात् भिद्यमानत्वाच्च सावयवत्वादेव स्कन्धगुणसंकरवत् तत्सुखादिगुणसंकरोऽप्यवश्यभावीति धर्मविशेषविपर्ययसाधनादिष्टविघातकृद् विरुद्धः ।।२९५१॥ अथैतदोषभयात् स्कन्धवदवयवविच्छेदो नाभ्युपगम्यते । किं तर्हि ? धर्माधर्मास्तिकायादिदेशवदविभागे तत्रस्व(स्थ) एव पुच्छजीवदेश[:] सकलजीवत्वाभावात् को(नो)जीव उच्यते । एवमपि दोष एव ते अध अविमुक्को वि तओ णोजीवो तो पतिप्पदेसं ते । जीवम्मि असंखेज्जा णोजीवा णत्थि जीवो ते ॥२९५२।। __ अध अविमुक्को वि तओ। अथाविमुक्तोऽपि जीवदेशो नोजीवः, एकस्मिस्तर्हि जीवे यावन्तः प्रदेशाः ते सर्वे नोजीवाः, जीवप्रदेशत्वात् , पुच्छदेशनोजीववत् । एवं च जीवो नास्ति कश्चित् , नोजीवसंघात त्रत्वात् , गृहकोकिलाजीववत् ॥२९५२॥ न केवलमेतावानेव दोपः किन्तु स्वसिद्धान्तप्ररूपितसर्वराश्यभाव एव प्राप्नोतीति गाथा एवमजीवो' वि पदिप्पतेसभेदेण णोअनीव त्ति । णस्थि अजीवो केई कतरे ते तिण्णि [१९४-द्वि०] रासि त्ति ॥२९५३॥ एवमजीवो वि। एवं नास्ति(अस्त्य)जीवराशिरपि, नोअजीवसंघातत्वात् , एकजीववत् । एवं राशित्रयाभावादभ्युपगमविरोधः ॥२९५३।। अथवा भवसिद्धान्ते अनिष्टापादनम् १ स तो हे । २ तो त । ३ जीवाजीव-इति प्रतौ। ४ कोलिका-इति प्रतौ । ५ 'जीवा को हे त । ६ ‘जीवा को हे त। ७ केई को, केइ हे। ८ पि नोनामजी'-इतिप्रती Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338