Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 294
________________ नि० ५६६ ] राशिकनिह्नवः । भण० गाहा । गतार्था ॥२९३९॥ . एवं गते वि गंतुं परिसामज्झम्मि भणसु णायं णे' । सिद्धंतो किंतु मए बुद्धिं परिभूय सोऽसितो ॥२९४०॥ बहुसो स भण्णमाणो गुरुणा पडिभणति किमवसिद्धंतो ? । जति णाम जीवदेसो गोजीवो होज्ज को दोसो ? ॥२९४१॥ जं देसणिसेहेंपरो णोसदो जीवदव्वदेसो य ।। 'गिहिलोलियोतिपुंछ विलक्खणं तेण णोजीवी ॥२९४२॥ एवं गते वि । वहुसो । जं देसणिसेह० इत्यादि । गतार्थाः ॥२९४०-४२॥ धम्माति दसविधा देसतो 4 देसो वि जं पिधं वत्थु । अपिहब्भूतो किं पुण "छिण्णं गिहै लोलियाँपुंछं ॥२९४३।। धम्माति गाहा । आह रोहगुप्तः-नैवायमपसिद्धान्तः सूत्रेऽभिहितत्वात् , धर्मास्तिकायादिदेशप्रदेशवत् । अपि च-गृहकोलिका(किला) पुच्छं पृथक् पदार्थः, देशत्वाद्धर्मास्तिकायदेशवत् ॥२९४३॥ इच्छति जीवपदेसं णोजीवं जं च समभिरूढो वि । तेणत्थि तओ समए घडदेसो णोघडो" जध वा ॥२९४४॥ इच्छति जीवपदेसं । गृहकोकिलाजीवस्यैकदेशो नोशब्दोपपदं वस्तु, समभिरूढनयमतत्वात् , नोघटवत् ॥२९४४॥ आचार्य आहजति ते सुतं पमाणं तो रासी तेसु तेसु मुत्तेसु । दो जीवाजीवाणं ण सुते 'णोजीवरासि त्ति ॥ २९४५ ।। जति ते गाहा । यदि भवतः श्रुतं प्रमाणं ततो नोजीवराशिस्तृतीयः सूत्रे नोक्त इत्यसिद्धो हेतुः-सूत्रेऽभिहितत्वादिति । न च धर्मास्तिकायादिदेशा अत्यन्त. पृथग्भूता एवं विच्छिन्नाः, गृहकोकिलापुच्छमप्येवमेव ॥२९४५। यस्मात् १ 'सु णाएण त । २ धसि को, समिओ हे त। ३ णाजी जे। ४ हुम्ज है।४ "णिसेव जे । ५ गिहकोलि' को त । ६ पुच्छ को त, ७ गिहकोइलाइपुच्छं हे। ८ य को हे। ९ पिहुं को हे त । १. 'पिहुं हे त । ११ रिछन्नं हे। १२ 'हकोलि को हे त। १३ पुच्छं को हे त । ११ घडे त । १५ ते सुयं पं° को हे। १६ तो जीत Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338