Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 292
________________ नि० ५६६] द्विफ्रियनिवः । होज्ज ण विलक्खणाई समयं सामण्णभेतणाणाई । वहुआण को विरोधो समयम्मि विसेसणाणाणं ॥२९२८॥ होज्ज गाहा । सामान्य-विशेषयोविलक्षणत्वं युक्तम् , अनाकार साकारोपयोगनहणभेदात् । शीतोष्णवेदनादीनां तु विशेषाणां बहूनामपि साकारोपयोगग्रहणाविशेषात् विलक्षणत्वं नास्तीति साधनधर्मासिद्धो दृष्टान्तः । ततश्च बहूनामपि विशेषाणामेककाले ग्रहणं युक्तम्, अविशेषग्रहणत्वात् एकोपयोगवत् ॥२९२८॥ आचार्य आह-. लक्खणभेतातो' चिय सामण्णं च जमणेगविसयं ति । तमधेत्तुं ण विसेसण्णाणाई "तेण समयम्मि ॥२९२९॥ लक्खणभेतातो च्चिय । एतदेव हि विशेषाणां विशेषत्वं यत्ते परतो विशिष्यन्ते एतदेव लक्षणं भेदानाम् , संज्ञास्वालक्षणा(ण्य स्वतत्त्वप्रयोजनमतिभेदात् । सामान्य चानेकविषयम् , अनेकत्वं च लक्षणभंदकृतमिति विशेषज्ञानानि विलक्षणान्येवेति सिद्धः पक्षधर्मः, त्वदीयप्रमाणे वा विलक्षणत्वादिति प्रत्युत उभयासिद्धो हेतुरिति, सामान्यमगृहीत्वा विशेषग्रहणमेव नास्तीति । तेनैकस्मिन् समये बहूनि विशेषज्ञानानि छद्मस्थस्य नेष्यन्ते ॥२९२९।। तो सामण्णग्गहणाणंतरमीहितमवेति तब्भेतं । इय सामण्णविसेसावेक्खा जावंतिमो भेतो ॥२९३०॥ तो सामण्णग्गहणा० इत्यादि । ततः सामान्यग्रहणानन्तरमीहाविशेषादीहितमवायेनाऽवैति तद्भेद म्],एवं तरतमयोगात् सामान्यविशेषापेक्षा, यावदन्यो भेदो विशेष एव, न सामान्यमिति ।।२९३०॥ इय पण्णवितो वि जतो ण पवज्जति सो ततो कतो वज्झो । तो रायगिहे समय किरियाओ दो प[१९३-०]रूवेन्तो ॥२९३१॥ मणिणागेणारद्धो भयोववत्तिपडिवोधितो वोत्तुं । इच्छामो गुरुमूलं गंतूण ततो पडिक्कतो" ॥२९३२।। इय पण्ण । मणिणागेण गतार्था ॥२९३१-३२॥ पंचसता चौताला तइया सिद्धिं गतस्स वीरस्स । पुरिमंतरंजियाए तेरासियदिहि उप्पण्णा ॥२९३३॥ १°भेयाठ हे । २ इं ण य समेतणजे । ३ वेक्खी है । ५ तमाचायेना इति प्रतौ । ५ जया को । ६ तो हे ' ७ भयवं त समय किरियातो। ८ स्वंतो हे, वेतो को। ९ 'त्तिओ पहे। १. 'तो ॥२७॥४४३॥ इति, गडाख्यः पञ्चमो निवः त । ११ इय पंचमोवि-इति प्रतौ । १२ दिट्टी हे दी हा, दिहिमुष्प त । १३ उववण्णा दी हा Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338