Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
नि० ५६६ ]
द्विक्रियनिह्नवः । उपयुज्यमानश्च सर्वात्मनोपयुज्यत इति अंशाभावादंशेनाप्यर्थान्तरोपयोगासम्भव इति मत्वा ब्रवीति-केन वांशेनेति ।
समयादिश्च कालोऽतिसूक्ष्मत्वात् भिन्नोऽपि लक्षयितुमशक्यः, उत्पलदलव्यधनकालमेदवत्, अलातचक्रभ्रमणकालवत् ।
कदाचिच्चित्तं युगपद् सर्वाणीन्द्रियाणि प्राप्नुयादित्याशङ्का । तन्निवारणमपि -नेन्द्रियाणि समकं युगपत् समेति संप्राप्नोति; अथ च सूक्ष्मत्वात् कालस्य युगपत् प्राप्तिरिव लक्ष्यते, शुष्कशष्कुलीदशने रूप-रस-गन्ध-स्पर्श-शब्दोपलब्धिवत्।।
___ यदि च सर्वेन्द्रियेषु बहुना भिन्नेन कालेन सञ्चरतो मनसः कालभेददुर्लक्षता किमु नैकस्मिन् स्पर्शनेन्द्रियोपयोगे भिन्नार्थविषये स्तोकतरत्वात् कालस्य ! दुर्लक्ष्य एकेन्द्रियोपयोगकालभेदः, सूक्ष्मत्वात्, पञ्चेन्द्रियोपयोगकालभेदवत् ।
अपि च शोतवेदना विनियुक्तं मनस्तस्मिन्नेव काले उष्णवेदनोपयोगं न यास्यति, अर्थान्तरोपयुक्तत्वात् , अर्थान्तरोपयुक्तविचित्र(त्त)क पुरुष इव पुरा स्थितहस्त्युपयोगम् ।
अथ चैकस्मिन् काले एक.. मन्नर्थोपयोग(गे) प्रतिवस्तु असंख्येया अनन्ता उपयोगाः स्युः, अर्थान्तरातिक्रान्तिः(न्तः), एकक्रियोपयोगे द्वितीयक्रियावत् । किमर्थ नियमत एव द्वे किये वेद्येते ? क्रियासहस्राण्यपि तद्वद्वेद्यन्तामित्यर्थः ।
__ अत्राह परः--अनेकोपयोगताऽपीटैवेति सिद्धसाधनम् , यस्माद् बहु बहुविधादिभेदा अर्थावग्रहादयोऽनुज्ञाताः । आचार्य आह-एकस्मिन्नुपयोगेऽनेकोपयोगता साध्यत्वेन प्रतिज्ञाता, बहुविधादयस्त्वावग्रहास्तेष्वेककालमेक एवोपयोगो नानेकोपयोगता । ग्रहणमुपयोगः । अनेकस्मिन् ग्रहणमने कमणमिति समासः । ततश्च न सिद्धसाधनम् । शीतोष्णवेदनयोस्तु एकस्मिन् काले भिन्नमेवोपयोगद्वयम्, विरुद्धार्थत्वात् ॥२९११-२०॥
पुनश्चोदक एवाहसमयमणेगग्गहणं जति सीतोसिणदुगम्मि को दोसो ? । केण व भणितं दोसो उवयोगदुगे वियारोऽयं ॥२९२१॥ समयमणेगग्गहणं एगाणेगोवैओगभेतो को ?।। सामण्णमेगजोगो खंधावारोक्योगो व्व ॥२९२२।। खंधारोऽयं सामण्णमेत्तमेगोवयोगता :समयं । पतिवत्थुविभागो पुण जो [१९२-द्वि०]सोऽणेगोवयोगातो ॥२९२३॥
१ यस्ता यहास्त- इति प्रतौ । २ हणे को हे त । ३ °णेगाव जे । ४ धावारो' त । ५ 'वोग त्ति को हे, वोगो ति त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338