________________
५७४
विशेषावदराकभाष्ये
[नि० ५६६वस्तुतश्च शक्यनिदर्शनं दर्शयति । तत्र द्रव्यभेदः प्रथमः पृथिवी । तस्यां प्रश्नचतुष्टयान्निन(र्ण)यः
पुढवि त्ति देति लेल देसो वि समाणजा [१९६-प्र०]तिलिंगो त्ति । पुढवि त्ति सो अपुढविं देहि त्ति ये देति तोयादि ॥२९७७॥
पुढवि त्ति गाथा । पृथिव्य(वीं) प्रयच्छेति याचितः रूपरसगन्धस्पर्शवती पृथिवीतिलक्षणान्वयाल्लोष्टोऽपि पृथिवीति लोकशास्त्रसंवादाल्लोप्टं दर्शयति । [भ]पृथिवीं प्रयच्छेति] पृथिवीपर्युदासनात् तोयादिवर्ग दर्शयति ॥२९७७॥
अथ नोपृथिवीं प्रयच्छेति याचितः - देसपडिसेधपक्खे णोपुढवि देति "लेलुदेसं सो । लेलुद्दव्वावेक्खो कीरति देसोवयारो से ॥२९७८॥
देशप्रतिषेधपक्षे नोशब्दं कृत्वा पूर्वदर्शितायाः पृथिव्या लोष्टस्यैकदेशं नोपृथिवीमिति दर्शयति पृथिव्येकदेशोऽयमिति । ननु च लोप्टोऽपि पृथिव्येकदेशत्वाति नोपृथिवीति भवतु । सत्यम्, प्रकृत्या(त्य,पेक्षमेतदेवं भवति-लोप्टद्रव्यस्य समानजातिलक्षणत्वेन सम्पूर्ण पृथिवीत्वमध्यारोप्य तदेकदेशस्य नोपृथिवीत्वसो(मौ)पचारिकम् ।।२५७८॥ इधरा पुढवि चिय सो लेल व्व समाण जातिलक्खगतो । लेलैदलं ति व देसो जति तो "लेल्लू विभू देसा ॥२९७९॥ देहि भुवं तो भणिते सव्याणेया ण यावि सा सव्वा । सक्का सक्केण वि ताणेतुं किमुताव से सेणं ? ॥२९८०॥
इतरथा परमार्थतः लोष्टदेशोऽपि पृथिवीसमानजातिलक्षणत्वात् लोष्टवत् । अथ लोप्टस्य खण्डमिति लोष्टदेशः नोपृथिवी । ननु लोप्टोऽपि भूमेरेकदेशत्वान्नो. पृथिवी । एवं सर्व देशानां नोपृथिवीत्वे जाते देहि भुवमिति प्रश्नप्रतिवचनं वाङ्मात्रमेव, प्रदर्शनमानयनं वा सर्वस्याः पृथिव्या न शक्यं शक्रेणापि, किमुतान्येन देवेन कुत्रिकापणव्यवहारिणा ? कुर्भूमिस्तासां कूनां तृ(त्रि)कं कुत(त्रि) तृ(त्रि)भूमिकगृहवत् जगत्त्रयमूर्ध्वाधस्तिर्यग्लोकाः। कृत्रिको(के) स्थिताः पदार्थाः कुत्रिकं "तास्थ्यात्ताच्छन्द्यम्" कुत्रिका(क)मापणयतीति कुत्रिकापणः सर्वद्रव्यविक्रयी देवः पुण्यैराराधितो भाण्डागारिकवत् । अथवा धातु-जीव-मूलास्त्रयः, तेषु त्रिपु श(जा)तम् भूम्या(म्यां)-यावत् कि
१ लेट्टुं को दी है, लिदछ त । २ लिङ्गो दी । ३ °डवी को, ऽपुढवी हे दी। १ 'हित्ति को हे दी । ५ नारित्त हेप्रत्याम् । ६ याइं को हे दी, 'याई त । ७ थानवत्-इति प्रतौ। ८ पक्खो त को हे। ९ ढवी हे। १० लेदे-को हे । ११ लेस्लुद्दे को हे। १२ ले १३ लेट को हे । १४ द्रष्टव्याः-वृ० का• गा० ४२१४-४२२३॥
का
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org