Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 301
________________ ५७४ विशेषावदराकभाष्ये [नि० ५६६वस्तुतश्च शक्यनिदर्शनं दर्शयति । तत्र द्रव्यभेदः प्रथमः पृथिवी । तस्यां प्रश्नचतुष्टयान्निन(र्ण)यः पुढवि त्ति देति लेल देसो वि समाणजा [१९६-प्र०]तिलिंगो त्ति । पुढवि त्ति सो अपुढविं देहि त्ति ये देति तोयादि ॥२९७७॥ पुढवि त्ति गाथा । पृथिव्य(वीं) प्रयच्छेति याचितः रूपरसगन्धस्पर्शवती पृथिवीतिलक्षणान्वयाल्लोष्टोऽपि पृथिवीति लोकशास्त्रसंवादाल्लोप्टं दर्शयति । [भ]पृथिवीं प्रयच्छेति] पृथिवीपर्युदासनात् तोयादिवर्ग दर्शयति ॥२९७७॥ अथ नोपृथिवीं प्रयच्छेति याचितः - देसपडिसेधपक्खे णोपुढवि देति "लेलुदेसं सो । लेलुद्दव्वावेक्खो कीरति देसोवयारो से ॥२९७८॥ देशप्रतिषेधपक्षे नोशब्दं कृत्वा पूर्वदर्शितायाः पृथिव्या लोष्टस्यैकदेशं नोपृथिवीमिति दर्शयति पृथिव्येकदेशोऽयमिति । ननु च लोप्टोऽपि पृथिव्येकदेशत्वाति नोपृथिवीति भवतु । सत्यम्, प्रकृत्या(त्य,पेक्षमेतदेवं भवति-लोप्टद्रव्यस्य समानजातिलक्षणत्वेन सम्पूर्ण पृथिवीत्वमध्यारोप्य तदेकदेशस्य नोपृथिवीत्वसो(मौ)पचारिकम् ।।२५७८॥ इधरा पुढवि चिय सो लेल व्व समाण जातिलक्खगतो । लेलैदलं ति व देसो जति तो "लेल्लू विभू देसा ॥२९७९॥ देहि भुवं तो भणिते सव्याणेया ण यावि सा सव्वा । सक्का सक्केण वि ताणेतुं किमुताव से सेणं ? ॥२९८०॥ इतरथा परमार्थतः लोष्टदेशोऽपि पृथिवीसमानजातिलक्षणत्वात् लोष्टवत् । अथ लोप्टस्य खण्डमिति लोष्टदेशः नोपृथिवी । ननु लोप्टोऽपि भूमेरेकदेशत्वान्नो. पृथिवी । एवं सर्व देशानां नोपृथिवीत्वे जाते देहि भुवमिति प्रश्नप्रतिवचनं वाङ्मात्रमेव, प्रदर्शनमानयनं वा सर्वस्याः पृथिव्या न शक्यं शक्रेणापि, किमुतान्येन देवेन कुत्रिकापणव्यवहारिणा ? कुर्भूमिस्तासां कूनां तृ(त्रि)कं कुत(त्रि) तृ(त्रि)भूमिकगृहवत् जगत्त्रयमूर्ध्वाधस्तिर्यग्लोकाः। कृत्रिको(के) स्थिताः पदार्थाः कुत्रिकं "तास्थ्यात्ताच्छन्द्यम्" कुत्रिका(क)मापणयतीति कुत्रिकापणः सर्वद्रव्यविक्रयी देवः पुण्यैराराधितो भाण्डागारिकवत् । अथवा धातु-जीव-मूलास्त्रयः, तेषु त्रिपु श(जा)तम् भूम्या(म्यां)-यावत् कि १ लेट्टुं को दी है, लिदछ त । २ लिङ्गो दी । ३ °डवी को, ऽपुढवी हे दी। १ 'हित्ति को हे दी । ५ नारित्त हेप्रत्याम् । ६ याइं को हे दी, 'याई त । ७ थानवत्-इति प्रतौ। ८ पक्खो त को हे। ९ ढवी हे। १० लेदे-को हे । ११ लेस्लुद्दे को हे। १२ ले १३ लेट को हे । १४ द्रष्टव्याः-वृ० का• गा० ४२१४-४२२३॥ का Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338