Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 303
________________ ५७६ विशेषावश्यकभाष्ये [नि० ५६६मेक देशमुपचारात् । परमार्थतस्तु लोप्टैकदेशस्य जलायेकदेशस्य वा पृथिवीत्वजला. दिरूपत्वाच्च राशिद्वयमेव पृथिवीअ(या)दिषूपचारादेशकल्पनां कृत्वा प्रश्नचतुष्टयं भावनीयम् ।।२९८५॥ एवं चतुश्चत्वारिंशदधिकं प्रश्नशतं निदर्य दाष्टान्तिकमर्थं निगमयन्नाहजीवम जीवं' दातुं णोजीवं जातितो पुणरजी । देति चरिमम्मि जीवं ण तु णोजी सजीवदलं ॥२९८६॥ जीवमजीवं । प्रकृति(त)प्रश्नेऽयं किश्चिाजीवं शुक-शारिकादि दत्वा कृती, अजीवमिति लोष्टमपि दत्त्वा कृती, णोजीवमिति याचितः पुनरजीवमेव लोष्टं दर्शयति । नोअजीवमिति याचितः प्रतिपेधद्वयं प्रकृतिगमनाउजीवमेव शुकादिवत् दर्शयति, न पुननी जीवं तृतीय प्रश्न जीवदलं जीवैकदेशं प्रदर्शयति, तस्याभावात् । नोअजीवमिति वच अजीव कदे शं किं [न] ? न, द्विविप्रतिषेधात् जीवमेवेति राशियं सर्वथा, न तृतीयोऽस्ति राशिरिति । एवं प्रत्यक्षानुमानागमलोकप्रसिद्धि निः(भिः) परीक्ष्य राशिद्वयमवस्थापितमाचार्येण ॥२९८६॥ उलूकस्य प्रत्यक्षानुमानागमप्रसिद्धिभिः प्रतिज्ञाया बाधितत्वादवसेयःतो णिग्गहितो छलुओ गुरू वि सक्कारमुत्तमं पत्तो । धिद्धिक्कारोवहतो छलुओ वि सभाउ णिच्छूढो ॥२९८७।। वाते पराजितो सो णिव्विसओ कारितो गरिन्देणं । घोसावितं च णगरे जयति मिणो बदमाणो त्ति ॥२९८८॥ तेणाभिणिवेसातो समतिविकप्पितपतत्थमाताय । वइसेसियं पणीतं फातीकतमण्णमण्णेहिं ॥२९८९॥ . णामेण रोहगुत्तो ‘गोत्तेणालप्पते स चोलूओ । दव्वातिछप्पतत्थोवदेसणातो छलूओ ति" ॥२९९०॥ तो णिग्गहितो इत्यादि गाथाचतुष्टयं स्फुटार्थ त्रैराशिकदृष्टिनिषूदनम् ।। ॥२९८७-९०॥ अथ अवद्धिके(क)दृष्टिपरूपणा --- १ जीव दी । २ जायतो त । ३ एषा हेसम्मता नियुक्तिगाथा । " स बाहिं को भाहिं हे त । ५ °रिदेण को हे. 'रिंदे दी हा म । ६ माणु म । ७ एषा हे सम्मता नियुक्तिगाथा । ८ गुत्तेण ल हे । ९ चोलु भो त । १० छलूउ को है। ११ ति ॥५०॥५०१॥ इति रोहगुप्तनामा पष्ठनिह्नवः समाप्तः ॥छ॥ त । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338