SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ५७६ विशेषावश्यकभाष्ये [नि० ५६६मेक देशमुपचारात् । परमार्थतस्तु लोप्टैकदेशस्य जलायेकदेशस्य वा पृथिवीत्वजला. दिरूपत्वाच्च राशिद्वयमेव पृथिवीअ(या)दिषूपचारादेशकल्पनां कृत्वा प्रश्नचतुष्टयं भावनीयम् ।।२९८५॥ एवं चतुश्चत्वारिंशदधिकं प्रश्नशतं निदर्य दाष्टान्तिकमर्थं निगमयन्नाहजीवम जीवं' दातुं णोजीवं जातितो पुणरजी । देति चरिमम्मि जीवं ण तु णोजी सजीवदलं ॥२९८६॥ जीवमजीवं । प्रकृति(त)प्रश्नेऽयं किश्चिाजीवं शुक-शारिकादि दत्वा कृती, अजीवमिति लोष्टमपि दत्त्वा कृती, णोजीवमिति याचितः पुनरजीवमेव लोष्टं दर्शयति । नोअजीवमिति याचितः प्रतिपेधद्वयं प्रकृतिगमनाउजीवमेव शुकादिवत् दर्शयति, न पुननी जीवं तृतीय प्रश्न जीवदलं जीवैकदेशं प्रदर्शयति, तस्याभावात् । नोअजीवमिति वच अजीव कदे शं किं [न] ? न, द्विविप्रतिषेधात् जीवमेवेति राशियं सर्वथा, न तृतीयोऽस्ति राशिरिति । एवं प्रत्यक्षानुमानागमलोकप्रसिद्धि निः(भिः) परीक्ष्य राशिद्वयमवस्थापितमाचार्येण ॥२९८६॥ उलूकस्य प्रत्यक्षानुमानागमप्रसिद्धिभिः प्रतिज्ञाया बाधितत्वादवसेयःतो णिग्गहितो छलुओ गुरू वि सक्कारमुत्तमं पत्तो । धिद्धिक्कारोवहतो छलुओ वि सभाउ णिच्छूढो ॥२९८७।। वाते पराजितो सो णिव्विसओ कारितो गरिन्देणं । घोसावितं च णगरे जयति मिणो बदमाणो त्ति ॥२९८८॥ तेणाभिणिवेसातो समतिविकप्पितपतत्थमाताय । वइसेसियं पणीतं फातीकतमण्णमण्णेहिं ॥२९८९॥ . णामेण रोहगुत्तो ‘गोत्तेणालप्पते स चोलूओ । दव्वातिछप्पतत्थोवदेसणातो छलूओ ति" ॥२९९०॥ तो णिग्गहितो इत्यादि गाथाचतुष्टयं स्फुटार्थ त्रैराशिकदृष्टिनिषूदनम् ।। ॥२९८७-९०॥ अथ अवद्धिके(क)दृष्टिपरूपणा --- १ जीव दी । २ जायतो त । ३ एषा हेसम्मता नियुक्तिगाथा । " स बाहिं को भाहिं हे त । ५ °रिदेण को हे. 'रिंदे दी हा म । ६ माणु म । ७ एषा हे सम्मता नियुक्तिगाथा । ८ गुत्तेण ल हे । ९ चोलु भो त । १० छलूउ को है। ११ ति ॥५०॥५०१॥ इति रोहगुप्तनामा पष्ठनिह्नवः समाप्तः ॥छ॥ त । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy