Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 297
________________ ५७० विशेषावश्यकभाष्ये [नि० ५६६छिण्णो व होतु जीवो किध' सो तल्लक्खणो वि णोजीवो । अध एवमजीवस्स वि देसो तो णोअजीवों त्ति ।।२९५४॥ एवं पि रासयो तेण तिण्णि चत्तारि संपसज्जति । जीवा तथा अनीवा णोजीवा णोअनी ति ॥२९५५॥ . छिण्णो व होतु । अथवा पुच्छदेशनोजीवः जीव एव भवतु, जीवलक्षणत्वात् , सकलजीववत् । एवमजीवदेशो नोअजीवोऽपि अजीव एव भवतु, अजी. वलक्षणत्वात् सकल(ला)जीववत् । अथ चैकदेशत्वात् देशः सकलावं नार्हति-एको देश: नोजीवः, बहुतरा जीवदेशा जीव इति । एवमनीवेऽपि कल्पना प्राप्ताअजीवैकदेश एकः नोअजीवः, बहुतरा देशाः अजीव इति युक्तम् । एवं च त्रयो राशय इति अनृतम् । किं तर्हि ? राशिचतुष्टयमापद्यते-जीवाः अजीवाः नोजीवाः नोमजीवा इति ॥२९५४-२९५५॥ अथ ब्रूयात् अजीवाः नोअजीवा इति सामान्यजातिलक्षणात् एक एव राशिः, जीवाः नोजीवाश्च राशिद्वयमेवेति राशित्रयोपपत्तिः । आचार्य आहदुरुपपत्तिरेषा अध ते अजीवदेसो अजीवसामण्णजातिलिंगो' ति ।। भिण्णो वि अजीवो चियं ण जीवदेसो बिकिं जीवो ॥२९५६॥ अध गाहा । समानोपपत्ति वेऽपि जीव-नोजीवराशी द्वावपि एक एव राशिः, समानजातिलक्षणत्वात् , अजीवराशिवत् ॥२९५६॥ विशेष्याऽपि प्रमाणम्छिण्णगिहलोलिया वि हु जीवो तल्लक्खणाहि सयलो छ । अध देसो त्ति ण जीवो अजीवदेसो "वि णाजीवो ॥२९५७॥ छिण्णगिह० इत्यादि । छिन्नगृहलोलिकादेशो जीव एव, जीवलक्षणत्वात् सकलगृहचो(लो)लिकावत् । अथ देशत्वादेवा सौ सकलजीवो न भवति । नन्वेवमजीवा(व). देशोपि देशत्वादेव सकलो न भविष्यति, तदवस्थ राशिचतुष्टयम् ॥२९५७॥ ___ यदपि चोक्तं भवता नोजीवः सत्पदार्थः, समभिरूढनयमतत्वात् घटादिवदिति । तदपि न, यतः --- १ कह हे त । २ धत त । ३ दोसो त । । जीव त । ५ जीवा य हे त। ६ लिङ्गो हे । ७ स्थि(च्छि)य त । ८ व त। ९ णेहिं को हे, णेहि त । १० त्ति हे त । ११ नोऽत्री को हे त। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338