SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ५७० विशेषावश्यकभाष्ये [नि० ५६६छिण्णो व होतु जीवो किध' सो तल्लक्खणो वि णोजीवो । अध एवमजीवस्स वि देसो तो णोअजीवों त्ति ।।२९५४॥ एवं पि रासयो तेण तिण्णि चत्तारि संपसज्जति । जीवा तथा अनीवा णोजीवा णोअनी ति ॥२९५५॥ . छिण्णो व होतु । अथवा पुच्छदेशनोजीवः जीव एव भवतु, जीवलक्षणत्वात् , सकलजीववत् । एवमजीवदेशो नोअजीवोऽपि अजीव एव भवतु, अजी. वलक्षणत्वात् सकल(ला)जीववत् । अथ चैकदेशत्वात् देशः सकलावं नार्हति-एको देश: नोजीवः, बहुतरा जीवदेशा जीव इति । एवमनीवेऽपि कल्पना प्राप्ताअजीवैकदेश एकः नोअजीवः, बहुतरा देशाः अजीव इति युक्तम् । एवं च त्रयो राशय इति अनृतम् । किं तर्हि ? राशिचतुष्टयमापद्यते-जीवाः अजीवाः नोजीवाः नोमजीवा इति ॥२९५४-२९५५॥ अथ ब्रूयात् अजीवाः नोअजीवा इति सामान्यजातिलक्षणात् एक एव राशिः, जीवाः नोजीवाश्च राशिद्वयमेवेति राशित्रयोपपत्तिः । आचार्य आहदुरुपपत्तिरेषा अध ते अजीवदेसो अजीवसामण्णजातिलिंगो' ति ।। भिण्णो वि अजीवो चियं ण जीवदेसो बिकिं जीवो ॥२९५६॥ अध गाहा । समानोपपत्ति वेऽपि जीव-नोजीवराशी द्वावपि एक एव राशिः, समानजातिलक्षणत्वात् , अजीवराशिवत् ॥२९५६॥ विशेष्याऽपि प्रमाणम्छिण्णगिहलोलिया वि हु जीवो तल्लक्खणाहि सयलो छ । अध देसो त्ति ण जीवो अजीवदेसो "वि णाजीवो ॥२९५७॥ छिण्णगिह० इत्यादि । छिन्नगृहलोलिकादेशो जीव एव, जीवलक्षणत्वात् सकलगृहचो(लो)लिकावत् । अथ देशत्वादेवा सौ सकलजीवो न भवति । नन्वेवमजीवा(व). देशोपि देशत्वादेव सकलो न भविष्यति, तदवस्थ राशिचतुष्टयम् ॥२९५७॥ ___ यदपि चोक्तं भवता नोजीवः सत्पदार्थः, समभिरूढनयमतत्वात् घटादिवदिति । तदपि न, यतः --- १ कह हे त । २ धत त । ३ दोसो त । । जीव त । ५ जीवा य हे त। ६ लिङ्गो हे । ७ स्थि(च्छि)य त । ८ व त। ९ णेहिं को हे, णेहि त । १० त्ति हे त । ११ नोऽत्री को हे त। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy