SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ नि० ५६६ ] त्रैराशिक निह्नवः । णोजीवं ति ण जीवादण्णं देसमिह समभिरूडोवि । इच्छति वेति समासं जेण समाणाधिकरणं सो ||२९५८ ॥ जीवे य से प्रदेसे ये से पतेसे से एव णोजीवे । इच्छति ण य जीवदलं तुमं व गिहॅलोलियापुच्छं २९५९ ॥ णोजीव० गाहा । भवदर्शनादयमसिद्धो हेतुः । त्वदर्शनान्नोजीवोऽन्य एव जीवात् । समभिरूढस्तु समानाधिकरणसमासपरिग्रहा [त् ] जीव-देशयोरभेदमेवेच्छति - जीवश्च सः प्रदेशश्च इति जीवप्रदेश: - प्रदेशो जीवविशेषणः, जीवश्च प्रदे शविशेषण इति एकमेवेदं वस्तु, गौरखरवत् । जीवबहुत्वभयात् सप्रदेशमनन्यमेव सन्तं नोजीव इति समभिहो त्रवीति न पुनर्भिन्नं जीवदलम्, यथा त्वमिच्छसि गृहलोलिकापुच्छमिति ॥ २९५८-२९५९॥ णय रासिभेत मिच्छति तुमं व णोजीवमिच्छमाणो वि । अण्णो वि ण णेच्छति जीवाजीवाधियं किचि ||२९६० ॥ णय रासिभेतमिच्छति । न च समभिरूदस्य शतभेदत्वात् कश्चित् पर्यायनयविशुद्धः शुद्धभेदवादी पृथगपि जीवात् तद्देशं नोजीवमिच्छेत् ||२९६०॥ तदाशङ्कया ब्रवीत्याचार्य: इच्छतु व समभिरूढो दे, णोजीवमे [१९५ - प्र० ] गणइयं तु । मिच्छत्तं, सम्मत्तं सव्वणयमतावरोधेणं ।। २९६१ ॥ इच्छतु वा नोजीवं समभिरुद्र:, तथापि त्वया जैनदर्शनावस्थितेन एकनयवक्तव्यं मिथ्यादर्शनमिति न युक्तं प्रतिपत्तुम्, सर्वनयमतसङ्ग्राही स्याद्वादः प्रमाणमिति ॥ २९६१ ॥ तं जति सव्वणयमतं जिणमतमिच्छसि पवज्ज दो रासी । पदविपडिवत्तीये विमिच्छत्तं किंतु रासी ||२९६२ || १० तं जति गाहा । जिनमतप्रमाणकेन राशिद्वयं प्रतिपत्तव्यम्, न ततो न्यूनमधिकं वा, सम्यग्दृष्टित्वात्, गणचरादिवत् । यश्च ततो न्यूनमधिकं वा प्रपद्यते स मिध्यादृष्टि, जनमतविसंवादित्वात् बहुरतादिवत् || २९६२ ॥ एवं पि भण्णमाणो ण पवैज्जति सो जतो ततो गुरुणा । चिंतितमयं पणो णासहिति मा बहुं लोगं ।। २९६३॥ १ जीव को है । २ हेवत्यां नास्ति ३ जीवो को है त । को है त । ५ नाइम' इति प्रतौ । ४ कोलि जे "हिकालि ६पि हे त । हि मयोवहे । ८ रासि को । ११ पव्व हे १२ नासिट्टिई को, नासिहई हे त । ९ तीर है त । १० किं नु को हे । ७२ ५७१ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy