________________
नि० ५६६]
उपोद्घाते द्विक्रियनिह्नवः। ५६१ 'अट्ठावीसा दो वाससता तइया सिद्धिं गतस्स वीरस्स । दोकिरियाणं दिट्ठी उल्लुगतीरे समुप्पण्णा ॥२९०६।। णति खेड जणवतुल्ल महगिरि धणगुत्त अज्जगंगे य । किरिया दो रायगिहे महातकोतीरमणिणाएं ॥२९०७।। णतिमुल्लगमुत्तरतो सरते सीतजलमज्जगंगस्स । सूराभितत्तसिरसो सीतोसणवेतणोभयतो ।।२९०८॥ [१९१-हि]लग्गोऽयमसग्गाहो जुगवं उभय किरियोवयोगो नि । जं दो वि समयमेव य सीतोसिणवेतणाओ मे ॥२९०९॥ ___ अहावीसा दो वाससता इत्यादि गाथाश्चतस्रः । आर्यगङ्गस्य लानोऽयं असग्राहः- सर्वोऽपि युगपत् वे विरुद्धक्रिये बंदयते. एक.काटे उभयोदयितृत्वात, अहमिव पादशिरोगतशीतोष्णवेदनयोः ॥२९०६-९।। अत्र गुरुवचनम्
तरतमजोगेणायं गुरुणाभिहितो तुमं ण लक्खेसि । । समयादिसुहुमतातो मणोऽतिचलमुहुमतातो य ॥२९१०॥ ग तरतमजेगेणायं । एककाले उभयोर्वेदायितृत्वमसिद्ध म्. यस्मात्तरतमयोगेन कमेणेत्यर्थः, समयत्रुटिलवादीनां सूक्ष्मत्वात् , मनसोऽपि सूक्ष्मवादाशुचरस्वात् दुर्लक्षः काल इति क्रमं न लक्षयति भवान् । ततश्चापक्षधर्मः ॥२९१०॥
एतदेवायुगपद् वेदनमुपपत्त्या दर्शयन्नाहसुहुमासु चरं चितं इंदियदेसेण जेण जं कालं । संबज्झति तं ते' मन्तणाणहेतु त्ति णो “तेणं ॥२९११।। उबलभते किरियाओ "जुगवण्णो दुरभिण्णदेसाओ । पातसिरोगतसीतुण्हवेतणाणुभवरुवाओ ।।२९१२॥ उवयोगमओ जीवो उवउज्जति जेण जम्मि जं कालं । सो तम्मयोवयोगो होति "जहिन्दोवयोगम्मि ॥२९१३।। सो तदुवयोगमेत्तोवउत्तसत्ति त्ति तस्समं चेौं । अत्यंतरोवयोगं" जातु कधं केण वंऽसेणं" ॥२९१४।।
१ एषा हेसम्मता नियुक्तिगाथा । २ ल्लुग को हे त दी हा म । ३ °णाओ दी म । एषापि हेसम्मता नियुचि गाथा। ४ नईमु को। ५ लुग को है । ६ मज्झगं त । ७ सिण को त । सीउसिण हे । ८ सीउसि हे । ९. लग्नेयं-इति प्रतौ । १० यदोसे त। ११ तम्मत्तमाण° को हे, तस्सत्तगा' त । १२ तणे को हो । १३ जुगव दो दू' को हे । १४ जहिंदो को हे । १५ चेव को हे। १६ योगे त । १७ °सेण हे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org