Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 287
________________ विशेषावश्यकभाष्ये [नि० ५६६ण मुहाति पज्जयमते णासातो सव्वधा मतस्सेव । ण य दवट्टियपरखे णिच्चतणतो णभस्सेव ।।२९००॥ ___ण सुहाति गाहा । पर्यायनयपरिकल्पितपुरुषः मुखदुःखबन्धमोक्षभाग न भवति, क्षणभङ्गनाशिस्वात. मृतपुरुषवत् । दयार्थन यकल्पितपुरूषोऽपि न सुखादिभाक्, एकान्तं नित्यत्वात् , आकाशवत् ।।२९००॥ जति जिणमतं पमाणं तो मा दबढियं परिच्चयसु । [१९१-प्र०]सकस्स व होति जतो तण्णासे सेव्यणासो ते ॥२९०१॥ जति जिणमतं । अपि च, जिनप्रवचनप्रमाणको भवान् । जैन एवं न भवति, पर्यायमात्रग्राहित्वात्, शाक्यवत् , द्रव्यार्थनाशात् द्रव्यार्थपरित्यागात्, पर्यायमात्र सर्वनाश एव ते भवतीति ॥२९०१॥ इय पण्णवितो वि जतो ण पज्जति सो नेतो कतो बज्यो । विहरंतो रायगिहे णान तो खण्डरक्वेहि ।।२९०२॥ गहितो सीसेहि समं एतेऽहिमर त्ति जपमाणेहिं । संजतवेसच्छण्णा सज्ज सव्वे समाणेध ॥२९०३।। अम्हे सावय जतओ कन्युप्पण्णा कर्हि व पचइता । अमुगत्थ "न्ति सड्ढा ते योच्छिण्णा तदा चेों ॥२९०४॥ तुम्भे तव्वेसवरा भणिते भयतो सकारणं च त्ति ।। पडिवण्णा गुरुमूलं गंतृण ततो पडिक्कता" ॥२९०५॥ इय पण्णवितो । गहितो सीसहि समं । अम्हे । सावयजतो वयं, श्रावकयतिवे. पाचारयुक्त वात, स्वभिमतयतियत् । श्रावक उवाच -- अस्मदभिमतयतयः आचार्यसकाशे वतोच्चारण पूर्व भगवढे पक्रियाधारिणः संयता भवन्ति । ननु भवतः-युष्माकं पिता माता त-पुत्रः यपदेशः, आचार्यस्तदुपदेशः, तपक्रिया कलापश्च-सर्व क्षणध्वंसिवादच्छिन्नम् . सम्प्रतिकाले भवनिरभिमरभूत्वा वेपो गृहीत इति अन्य एव भवन्तः पूर्वस्मात् प्रत्रज्या कालादित्यसिद्धो हेतुः । अनः पक्षधर्मत्यप्रतिपत्त्यर्थ भयादुपपत्तितश्च द्रव्या स्थितिरन्युपगता. सम्यक्त्वमुपजातं, गुरुपाद मूलं गत्या प्रतिक्रान्ताः । इति सामुच्छेदिक दृष्टिश्चतुर्थी निवः समासः ॥२९.२-५॥ १ 'हायप' त । २ ना त । ३ सकस्सबौद्धम्य-टि०। ४ जुतो त। ५ दव० त । ६ त्ति को हे त । ७ को तओ को हे। ८ °सेहिं को हे । ९ 'छणा को । १० सज्झं हे । ११ वेति को हे। १२ वोच्छ' हे । १३ चेव को हे त । १४ बि त । १५ °क्कन्ता हे । १६ ता ॥३५॥४१६॥ इत्यश्वमित्रनामा चतुर्थः सामुच्छेदिकनिह्नवः त ॥ १७ द्रव्यवच्छित्तिर-इति प्रतौ । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338