________________
विशेषावश्यकभाष्ये [नि० ५६६ण मुहाति पज्जयमते णासातो सव्वधा मतस्सेव । ण य दवट्टियपरखे णिच्चतणतो णभस्सेव ।।२९००॥ ___ण सुहाति गाहा । पर्यायनयपरिकल्पितपुरुषः मुखदुःखबन्धमोक्षभाग न भवति, क्षणभङ्गनाशिस्वात. मृतपुरुषवत् । दयार्थन यकल्पितपुरूषोऽपि न सुखादिभाक्, एकान्तं नित्यत्वात् , आकाशवत् ।।२९००॥
जति जिणमतं पमाणं तो मा दबढियं परिच्चयसु । [१९१-प्र०]सकस्स व होति जतो तण्णासे सेव्यणासो ते ॥२९०१॥
जति जिणमतं । अपि च, जिनप्रवचनप्रमाणको भवान् । जैन एवं न भवति, पर्यायमात्रग्राहित्वात्, शाक्यवत् , द्रव्यार्थनाशात् द्रव्यार्थपरित्यागात्, पर्यायमात्र सर्वनाश एव ते भवतीति ॥२९०१॥ इय पण्णवितो वि जतो ण पज्जति सो नेतो कतो बज्यो । विहरंतो रायगिहे णान तो खण्डरक्वेहि ।।२९०२॥ गहितो सीसेहि समं एतेऽहिमर त्ति जपमाणेहिं । संजतवेसच्छण्णा सज्ज सव्वे समाणेध ॥२९०३।। अम्हे सावय जतओ कन्युप्पण्णा कर्हि व पचइता । अमुगत्थ "न्ति सड्ढा ते योच्छिण्णा तदा चेों ॥२९०४॥ तुम्भे तव्वेसवरा भणिते भयतो सकारणं च त्ति ।। पडिवण्णा गुरुमूलं गंतृण ततो पडिक्कता" ॥२९०५॥
इय पण्णवितो । गहितो सीसहि समं । अम्हे । सावयजतो वयं, श्रावकयतिवे. पाचारयुक्त वात, स्वभिमतयतियत् । श्रावक उवाच -- अस्मदभिमतयतयः आचार्यसकाशे वतोच्चारण पूर्व भगवढे पक्रियाधारिणः संयता भवन्ति । ननु भवतः-युष्माकं पिता माता त-पुत्रः यपदेशः, आचार्यस्तदुपदेशः, तपक्रिया कलापश्च-सर्व क्षणध्वंसिवादच्छिन्नम् . सम्प्रतिकाले भवनिरभिमरभूत्वा वेपो गृहीत इति अन्य एव भवन्तः पूर्वस्मात् प्रत्रज्या कालादित्यसिद्धो हेतुः । अनः पक्षधर्मत्यप्रतिपत्त्यर्थ भयादुपपत्तितश्च द्रव्या स्थितिरन्युपगता. सम्यक्त्वमुपजातं, गुरुपाद मूलं गत्या प्रतिक्रान्ताः । इति सामुच्छेदिक दृष्टिश्चतुर्थी निवः समासः ॥२९.२-५॥
१ 'हायप' त । २ ना त । ३ सकस्सबौद्धम्य-टि०। ४ जुतो त। ५ दव० त । ६ त्ति को हे त । ७ को तओ को हे। ८ °सेहिं को हे । ९ 'छणा को । १० सज्झं हे । ११ वेति को हे। १२ वोच्छ' हे । १३ चेव को हे त । १४ बि त । १५ °क्कन्ता हे । १६ ता ॥३५॥४१६॥ इत्यश्वमित्रनामा चतुर्थः सामुच्छेदिकनिह्नवः त ॥ १७ द्रव्यवच्छित्तिर-इति प्रतौ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org