SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ नि० ५६६] उपोद्घाते सामुच्छेदिकदृष्टिनिहवः । नान्यत्रादौ मध्ये वा ? ॥२८९४॥ अंते व सव्वणासो पडिवण्णो केण जतुवलद्धीतो । कप्पेसि ग्वणविणायं णणु पज्जायंतरं तं पि ॥२८१.५।। अंते व सव्व० गाहा । अन्ते वा केन सर्वनाशः प्रपन्नः पर्यन्तेऽवश्यं. भाविनाशत्वादित्यन्यतराऽसिद्धः । ततश्च सर्वक्षणिकसाध्यधर्मविकल्पनाऽपगता, यथैवायो नाशः पर्यायान्तरमेवमन्त्योऽपि नाशः पर्यायान्तरमेव, दीपादेर्मपीपरिणामापत्त्यादिवत् ॥२८९.५।। जेसिं च ण पज्जते विणासदरिसणमिहवरातीणं । तं णिच्चभुवगमतो सव्वखंणविणासमनहाणी ॥२८९६।। जेसिं च गाहा । अथवान्युपगम्य पर्यन्ते नाशं आकाशवैधर्म्यदृष्टान्तसद्धा वादक्षणिकत्वमम्बरादीनाम् । अतः सर्वक्षणिकप्रतिज्ञाहानिः तदवस्था ॥२८९६।। पज्जायणयमतमिणं जं सव्वं विगमसंभवसभावं । दबट्टियस्स णिच् एगतरमतं च मिच्छत्तं ।।२८९७।। पज्जाय. गाहा । एतच्च क्षणिकत्वं पर्यायनयमतम् । सर्व हि वस्तु परमार्थतः विगमसम्भवपर्यायद्योपगृढं पर्यायनयमतम् । द्रव्यार्थिक नयस्य मतम् सर्वमेव ध्रुवं नित्यम् । एकतरपरित्यागादेकतरपरिग्रहो मिथ्यादर्शनमि युभयसङ्ग्रहः कार्यः ॥२८९७|| जमणंतपज्जयमयं वत्थु भुवणं व चित्तपरिणामं । 'थितिविभयभंगरूवं णिच्चाणिच्चातितोभिमतं ।।२८९८।। जमणंतपर्यायं स्थितिविभवर्भङ्गरूपैश्चित्रपरिणामं वस्तु, अनन्तपर्यायत्वात् , नित्यानित्योभयरूपवक्रवर्जुत्वविगमसम्भवाङ्गुलिद्रव्यवध(त्) सकलभुवनवत् । यदेव किञ्चिदिष्टं स एव दृष्टान्त इत्यर्थः ॥२८९८॥ मुहदुक्खवंधमोक्खा उभयण यमदाणुवैत्तितो जुत्ता। एगतरपरिच्चाए सव्वव्यवहारविच्छित्ती ।।२८९९।। सुह• गाहा । सुखदुःखबन्धमोक्षभाक् स्याहादी संसारी पुरुषः, द्रपपर्यायोभयरूपत्वात् , राजापराधिकृतं(त)प्रसाददेवदत्तवत् ।।२८९९।। १ खण' हे । २ °णासो त । ३ व हे। ४ °हचरा त । ५ तन्निच्च को है। ६ व्वक्ख' को हे । ७ णासिम हे । ८ ठिइवि' को हे त । ५ वसङ्ग इति प्रतौ । १० धमुक्खा हे। 11 वित्तिगो त, वट्टिगो हे, "तिमा को। १२ 'वोच्छि' को हे, 'बुटि त । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy