SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ ५५८ विशेषावश्यकभाप्ये [नि० ५६६दिक्खा वि सव्वणासे गाहा । प्रत्रच्या दीक्षाप्यफला सर्वथा नाशे अभावफलत्वात् वन्ध्याप्रवाहनवत् । अथैषा बुद्धिर्मोक्षार्थ दीक्षेति । असिद्धो हेतुः । अत्रोच्यतेमोक्षो यदि भावः, न तर्हि सर्वनाश:- इत्यभ्युपगमविरोधः । अथाभावो मोक्षः ततः सिद्ध एव हेतुः, सर्वस्यापि च प्रयत्नमन्तरेण नाशस्यावश्यं भावित्वाद्विनैव 'दीक्षया मोक्षप्राप्तिरिति विफला दीक्षा ॥२८९०॥ अप णिच्चो ण क्खणि तो सव्वं अध मती स संताणो । णे हतो त्ति ततो दिक्खा णिस्सन्ताणस्स मोक्खो त्ति ॥२८९१।। अध णिच्चो गाहा । अथ नित्यो मोक्षः सर्वस्यावश्यं भाविवाद्भावश्च । ततः सर्व क्षणिकमिति प्रतिज्ञाहानिः । अथवा दीक्षा प्र(म तिदीर्थसन्तानविच्छेदाय, निःसन्तानस्य मोक्ष इति ॥२८९१।। एवमपिछिण्णेणाछिण्णेण व किं संताणेण सव्वणहस्स । किं वाऽभावीभूतस्स सपरसन्ताणचिन्ताए ॥२८९२॥ छिण्णेण गाहा । सर्वथानष्टस्य सर्वस्यैव सन्तान:] छिन्न इति न दीक्षादि. यत्नेनार्थः । किं वा तस्याभावीभूतत्वात् स्वपरसन्तानविच्छेदचिन्तया, वन्ध्यापुत्रस्येव सन्तान इति न दीक्षादियत्नेनार्थः ॥२८९२॥ यदुक्तं ' सर्व क्षणिक [इति ] प्रतिज्ञाहानिः प्राप्ता' इति तासमाधानार्थमाहसव्यं पयं व खणियं पज्जते णासदरिसणातो" ति।। णणु ऐतो च्चिय ण "क्ख[१९०-द्वि०]णियमंतणासोवलद्धीतो ।२८९३। सव्वं गाहा । सर्व क्षणिकं पर्यन्तेऽवश्यम्भाविनाशवात् । आचार्य आह. अनु एव न क्षणिकं सर्व, पर्यन्तेऽवश्यम्भाविनाशत्वात् पयोवदिति धर्मस्वरूपविपरीतसाधनो विरुद्ध इत्यभिप्रायः आरादविनष्ट मने विनश्यतीति ॥२८९३।। इधेरादितो च्चिय तओ "दीसेज्जते 3 कीस व समाणे । सव्वविणासे" णासो दीसति "अंते ण सोणत्थ ।।२८९४॥ इधरादितो च्चिय गाहा । यस्य सर्व क्षणिकं तम्यादित एवं नाशेन भवितव्यं क्षणिकत्वात्तदन्तवत् । किमिति सर्वनाशे समाने पर्यन्त एव दृश्यते नाशः, १ दीक्षायया इति प्रतौ । २ अह' त, भहउ हे । ३ संता को हे । ४ मुवः। हे । ५ दीर्घः-इति प्रतौ । ६ णेण अछि' को। ७ कि अभा को, किं चाभा हे। ८ संता को हे। ९ 'चिंता को हे। १० गाउ को हे । 11 इत्तो को हेत । १२ खणि को हे। १३ मंते नासो को हे त। १५ नष्टं मग्रेवि इति प्रतौ। १५ ‘राइउ को हे, रातो त। १६ दोसज्ज त । १७ व को । १८ माणो हे त । १९ °णासो त । २० अन्नो ण त । २१ त्तदंभवत्-इति प्रतौ । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy