________________
नि० ५६६] उपोद्घाते सामुच्छेदिकदृष्टिनिह्नवः ।
अण्णोणो पतिगासं भोत्ता अंते ण सो वि को तेत्ती । गंतादयो वि एवं इय संववहारंवोच्छित्ती ।।२८८७॥
अण्णोण्णो पतिगासं । "प्रसु ग्लसु अदने" प्रसनं ग्रासः कवलप्रक्षेपः, प्रासं प्रासं प्रति प्रतिग्रासं भोक्ता देवदत्तः अन्यश्चान्यश्च क्षणिकवादे भवति, अन्ते पुनः क्रियायाः भुजो जे)रभावः, भोक्ताऽपि नास्ति, ततोऽन्त्यमासे क्षिप्ते का तृप्तिः, कस्य वा ? एतन्न युज्यत एव । तथा च न गच्छतो गन्तुः श्रमो भवतीति । गन्ताऽप्येवम्-प्रथमपादो . द्वारे गन्ता यः स द्वितीयपादो द्वारे नष्ट इत्यन्यो गन्ता, पुनरप्यन्यः पुनरप्यन्य इति अन्त्यपादो द्वारे गतेरभावाद्गन्तैव नास्ति, कः श्रमो नाम ! कस्य वासौ ! एकस्य खेदाभावात् । एवं सर्वेषु भावना । ततश्च लोकशास्त्रव्यवहारोच्छेदः प्राप्त इति क्षणिकवादस्त्याज्यः ॥२८८७।।
अथाश्वमित्रः प्रत्यवतिष्ठते - जेणं चिय पतिगासं भिण्णा तेत्ती अतो चिय विणासो । तित्तीए तित्तस्स य एवं चिय सव्वसंसिद्धी ॥२८८८।।
जेणं गाहा । प्रतिग्रासमिति वीमा प्रथम प्रासभोक्ता द्वितीयग्रासभोक्तुरन्यः, भिन्नविशेषणत्वात , भोक्तृस्नातृवत् । प्रथमग्रासश्च द्वितीयमासे न भवःयतो प्रासभेदादेव तद्रोक्तुरन्यत्वमिति भोक्तारो भिन्नाः, तृप्तयोऽपि च भिन्ना एवेति ग्रासस मुत्कर्षात् । येनैव कारणेन भोक्तृभेदस्तृप्तिभेदश्च तेनैव कारणेन पूर्वविनाशादुतरो. पादात् क्षणभङ्ग इति । एवमेव तृप्तितृप्तयोविनाशसिध्या सर्वेषां गन्तृश्रमादीनां विनाशसिद्धिरिति ॥२८८८॥
__ आचार्यः प्रत्युत्तरमाहपुबिल्लसन्मणासे "वढी "तेत्तीए कि णिमित्तातो"। अध सा वि तेऽणुवत्तति सबविणासो"कधं जुत्तो ॥२८८९॥
पुधि० गाहा । पूर्वप्रासस्य सर्वथा नाशे तृप्तेर्वृद्धिदृष्टा सा कि निमित्ताऽ. भावतः क्षणभङ्गवादिनः ? अथासौ वासनाऽपेक्षेति पूर्ववासनामनुवर्तते । नन्वेवं न सर्वात्मना नाशः पूर्ववासनान्वयत्वात् ॥२८८९।। दिक्खा बि सव्वणासे किमत्थमधवा मती विमोक्खत्थं । सो जति णासो सबस्स तो तओ"किन्थ दिक्खाए ॥२८९०॥
१ अण्णण्णो को हे त । २ भुत्ता हे । ३ अन्नेण त । १ को को। ५ तित्ती को हे। ६ गंतोदए त । ७ रवुच्छि हे। ८ तित्ती को हे । ९ चिय हे । विय त । १० वुड्ढी को हे त । ११ तित्ती य को हे त । १२ ता भे को। १३ °णासे हे । १४ व को हे त । १५ किथ को, कि व हे त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org