SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ५५६ विशेषावश्यकभाष्ये [नि० ५६६अथ पूर्वेण सह सम्बन्धोऽस्ति प्रत्यासन्नि(त्ति)रुत्तरस्येति युक्तं तत्र सादृश्यम्, न त्रैलोक्यस्य, असम्बद्धत्वादिति । आचार्य आह-सोऽपि सम्बन्धो नैव सर्वनाशे युज्यत इत्यभिप्रायः ॥२८८२॥ अपि चासौ क्षणिकवादी पर्यनुयुज्यते-- किधे वा सव्वं खणियं विण्णातं जति मती सुतातो ति । तदसंखसमयसुत्तत्थगहणपरिणामतो जुत्तं ॥२८८३॥ विध गाहा। कथमेतत् त्वया विज्ञातं सर्व क्षणिकमिति ? क(का)दाचिद्रूपाच्छूतज्ञा. नादिति । ततः असंख्येयसमयमूत्रार्थग्रहणपरिणामपरिसमाप्तेः असंख्येयकालावस्थानं युक्तम् ॥२८८३॥ ण तु पतिसमयविणासे 'जेणेक्के कक्खरं चिय पदस्स । संखातीतसमइयं 'संखेजाई पदं ताई ॥२८८४॥ *संखेजपतं वक्कं तदत्थरोहणपरिणामतो होना। सव्वखणभंगणाणं तदजुत्तं समयणगुस्स ॥२८८५।। ण तु पतिसमय० गाहा । नैव प्रतिसमयविनाशे श्रुतज्ञानोपयोगः, यस्मात् पदस्यावयवा अक्षराणि, तथैकै कमक्षरमसंख्येयसमयम् , संख्येयान्यक्षराणि पदम्, संख्येयानि पदानि वाक्यम्, वाक्यात्तदर्थग्रहणपरिणामः-सर्वं जगत क्षणिकमिति एतावन्तं कालमवस्थितस्यैकस्याऽक्षणिकविज्ञाने युज्यते वक्तुम, न तु समयमात्रनष्टस्य ॥२८८४८५॥ न केवलमेतदेवायुक्तमन्यदपि क्षणभङ्गवादिनो न युःयते-- तेत्ती" समो किलामो" सारिक्ख विवेकखपच्चयादीणि । अज्झयणं [१९०-५०] ज्झाणं भावणा का सव्वणासम्मि ॥२८८६।। तेत्ती समो गाहा । तेत्ती तृप्तिः "धाणिरित्यर्थः, श्रमः खेदः, “किलामो" क्लमो ग्लानिरित्यर्थः, सादृश्यं साधयं, विपक्षो वैधवें, प्रत्ययः प्रतीतिरवबोधः, अध्ययन ग्रन्थाभ्यासः, ध्यानमे कालम्बनस्थैर्यम्, भावना वासना-पुनः पुनः क्रियान्यावृत्तिःएतानि सर्वनाशे सर्वाणि न युज्यन्ते । ततश्च लोकागमविरोधौ ॥२८८६॥ ___एतान्येव भावयन्नाह१ कध त । २ सुयाउ को हे । ३ पयस त । ४ जेणिविक हे । . 'साम हे। ६ संखिज्जा को हे। ७ संखिजा हे । ८ यग्गह है। यगाह त। ९ हुज्जा को हे। १० तित्ती को हे। बत्ती त । ११ लासो त । १२ 'विरक्ख त । १३ य को हेत। तृप्तिः गिरि -इति प्रतौ। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy