Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 286
________________ नि० ५६६] उपोद्घाते सामुच्छेदिकदृष्टिनिहवः । नान्यत्रादौ मध्ये वा ? ॥२८९४॥ अंते व सव्वणासो पडिवण्णो केण जतुवलद्धीतो । कप्पेसि ग्वणविणायं णणु पज्जायंतरं तं पि ॥२८१.५।। अंते व सव्व० गाहा । अन्ते वा केन सर्वनाशः प्रपन्नः पर्यन्तेऽवश्यं. भाविनाशत्वादित्यन्यतराऽसिद्धः । ततश्च सर्वक्षणिकसाध्यधर्मविकल्पनाऽपगता, यथैवायो नाशः पर्यायान्तरमेवमन्त्योऽपि नाशः पर्यायान्तरमेव, दीपादेर्मपीपरिणामापत्त्यादिवत् ॥२८९.५।। जेसिं च ण पज्जते विणासदरिसणमिहवरातीणं । तं णिच्चभुवगमतो सव्वखंणविणासमनहाणी ॥२८९६।। जेसिं च गाहा । अथवान्युपगम्य पर्यन्ते नाशं आकाशवैधर्म्यदृष्टान्तसद्धा वादक्षणिकत्वमम्बरादीनाम् । अतः सर्वक्षणिकप्रतिज्ञाहानिः तदवस्था ॥२८९६।। पज्जायणयमतमिणं जं सव्वं विगमसंभवसभावं । दबट्टियस्स णिच् एगतरमतं च मिच्छत्तं ।।२८९७।। पज्जाय. गाहा । एतच्च क्षणिकत्वं पर्यायनयमतम् । सर्व हि वस्तु परमार्थतः विगमसम्भवपर्यायद्योपगृढं पर्यायनयमतम् । द्रव्यार्थिक नयस्य मतम् सर्वमेव ध्रुवं नित्यम् । एकतरपरित्यागादेकतरपरिग्रहो मिथ्यादर्शनमि युभयसङ्ग्रहः कार्यः ॥२८९७|| जमणंतपज्जयमयं वत्थु भुवणं व चित्तपरिणामं । 'थितिविभयभंगरूवं णिच्चाणिच्चातितोभिमतं ।।२८९८।। जमणंतपर्यायं स्थितिविभवर्भङ्गरूपैश्चित्रपरिणामं वस्तु, अनन्तपर्यायत्वात् , नित्यानित्योभयरूपवक्रवर्जुत्वविगमसम्भवाङ्गुलिद्रव्यवध(त्) सकलभुवनवत् । यदेव किञ्चिदिष्टं स एव दृष्टान्त इत्यर्थः ॥२८९८॥ मुहदुक्खवंधमोक्खा उभयण यमदाणुवैत्तितो जुत्ता। एगतरपरिच्चाए सव्वव्यवहारविच्छित्ती ।।२८९९।। सुह• गाहा । सुखदुःखबन्धमोक्षभाक् स्याहादी संसारी पुरुषः, द्रपपर्यायोभयरूपत्वात् , राजापराधिकृतं(त)प्रसाददेवदत्तवत् ।।२८९९।। १ खण' हे । २ °णासो त । ३ व हे। ४ °हचरा त । ५ तन्निच्च को है। ६ व्वक्ख' को हे । ७ णासिम हे । ८ ठिइवि' को हे त । ५ वसङ्ग इति प्रतौ । १० धमुक्खा हे। 11 वित्तिगो त, वट्टिगो हे, "तिमा को। १२ 'वोच्छि' को हे, 'बुटि त । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338