SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ नि० ५६६ ] राशिकनिह्नवः । भण० गाहा । गतार्था ॥२९३९॥ . एवं गते वि गंतुं परिसामज्झम्मि भणसु णायं णे' । सिद्धंतो किंतु मए बुद्धिं परिभूय सोऽसितो ॥२९४०॥ बहुसो स भण्णमाणो गुरुणा पडिभणति किमवसिद्धंतो ? । जति णाम जीवदेसो गोजीवो होज्ज को दोसो ? ॥२९४१॥ जं देसणिसेहेंपरो णोसदो जीवदव्वदेसो य ।। 'गिहिलोलियोतिपुंछ विलक्खणं तेण णोजीवी ॥२९४२॥ एवं गते वि । वहुसो । जं देसणिसेह० इत्यादि । गतार्थाः ॥२९४०-४२॥ धम्माति दसविधा देसतो 4 देसो वि जं पिधं वत्थु । अपिहब्भूतो किं पुण "छिण्णं गिहै लोलियाँपुंछं ॥२९४३।। धम्माति गाहा । आह रोहगुप्तः-नैवायमपसिद्धान्तः सूत्रेऽभिहितत्वात् , धर्मास्तिकायादिदेशप्रदेशवत् । अपि च-गृहकोलिका(किला) पुच्छं पृथक् पदार्थः, देशत्वाद्धर्मास्तिकायदेशवत् ॥२९४३॥ इच्छति जीवपदेसं णोजीवं जं च समभिरूढो वि । तेणत्थि तओ समए घडदेसो णोघडो" जध वा ॥२९४४॥ इच्छति जीवपदेसं । गृहकोकिलाजीवस्यैकदेशो नोशब्दोपपदं वस्तु, समभिरूढनयमतत्वात् , नोघटवत् ॥२९४४॥ आचार्य आहजति ते सुतं पमाणं तो रासी तेसु तेसु मुत्तेसु । दो जीवाजीवाणं ण सुते 'णोजीवरासि त्ति ॥ २९४५ ।। जति ते गाहा । यदि भवतः श्रुतं प्रमाणं ततो नोजीवराशिस्तृतीयः सूत्रे नोक्त इत्यसिद्धो हेतुः-सूत्रेऽभिहितत्वादिति । न च धर्मास्तिकायादिदेशा अत्यन्त. पृथग्भूता एवं विच्छिन्नाः, गृहकोकिलापुच्छमप्येवमेव ॥२९४५। यस्मात् १ 'सु णाएण त । २ धसि को, समिओ हे त। ३ णाजी जे। ४ हुम्ज है।४ "णिसेव जे । ५ गिहकोलि' को त । ६ पुच्छ को त, ७ गिहकोइलाइपुच्छं हे। ८ य को हे। ९ पिहुं को हे त । १. 'पिहुं हे त । ११ रिछन्नं हे। १२ 'हकोलि को हे त। १३ पुच्छं को हे त । ११ घडे त । १५ ते सुयं पं° को हे। १६ तो जीत Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy