________________
५६८
विशेषावश्यकभाष्ये
गिहेकोलियातिपुंच्छे छिष्णे वि' तदंतरालसंबन्धो । [१९४-५० ] सुतेऽभिहितो सहमामुत्तत्तणतो तदग्गहणं ॥ २९४६ ॥
freकोलिया० गाहा । गृहकोलिकाशरीरस्य छिन्नपुच्छस्य चान्तराले मृणालतन्तु [व] जीवप्रदेशा अविछिन्नसन्ताना एव सूत्रेऽभिहिताः । किं न गृह्यन्त इति चेत् ? सूक्ष्माऽमूर्त्तत्वादाकाशादिदेशवत् ॥ २९४६॥
अथवा संसारिणः सर्वस्य कर्माङ्गाङ्गीभावसम्बन्धात् मूर्त्ता एव ते प्रदेशाः शरीराद् बहिर्न दृश्यन्ते, सूक्ष्मत्वात्, प्रदीप रश्मिवत् । मूर्तशरीरस्थास्तु गृह्यन्ते, मूर्त्तत्वात् मूर्तकुड्यादिस्थप्रदीपरस्मिवत् । एतर्थदर्शनी गाथा -
[ नि० ५६६
गज्झा मुत्तिमताओ णागासे जध पदीवरस्सीओ ! त जीवलक्खणाई देहे ण तदंतरालम्मि ||२९४७॥ झा मुगिताओ । भावितार्थाः ॥२९४७|| देहरहितं ण गेहति णिरतिसयो णातिसुहृमदेहं च । णय से होति विवाधा जीवस्स भवतेराले च्व ।। २९४८ ।।
देहरहितमित्यादि । आगम एवाभिहितम् - निरतिशयः पुरुषः सिद्धं देहरहितं न गृह्णाति, सदेहमपि सूक्ष्मशरीरं निगोदजीवं, सूक्ष्मपरिणामपृथिव्यादिकार्यं वा, वैकियाहारकशरीरं वा । तस्माद् गृहें कोकिलाशरीर-पुच्छयोरन्तराले जीवप्रदेशदर्शनं नास्तीति । अथान्तरा तस्य जीवस्याऽग्नि-जल शस्त्रादिभिर्दाह-क्लेशछेदा न भवन्ति, सूक्ष्मकार्मणशरीरस्थत्वात् भवान्तरालवत् ॥ २९४८ ॥
अथ ब्रूयात्-पुच्छछेदे तस्य जीवस्य रूण्डं नष्टमेव, छिन्नत्वात्, पटदेशवत् । एतदूदूषणाय गाथाद्वयम्---
दव्यामुत्तताकत भावादविकारदरिसणातो य ।
अविणास कारणाहि य णभसो में ण खण्डसो णासो || २९४९ ।। णासे य सव्वणासो जीवस्सै ण सो य जिणमतच्चाओ । तो येँ अणिम्भोक्खो दिक्खावेफल्लदोसो" य ॥ २९५० ॥
१ इलोलि जे । २ 'तिपुच्छे को हे त । ५ बंधो को हे । ६ मासु त । ७ टीकायाः प्रतौ लोलिया' । ८ जक्ष को हे । ९ गिण हे । १० व हे इति प्रतौ । १३° तसेवा त । य हे । १७ ए त । १८
१४ व हे त । णिमु' हे त । १९
Jain Educationa International
३ निम्मित है । : वत । गृहोलिका - इति, जे प्रतौ 'गिह। ११ 'वन्त' हे । १२ गृहलोलिका१५ जोवनासे य को । १६ जीवस्स नासो दोसा को हे त ।
For Personal and Private Use Only
www.jainelibrary.org