SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ५६६ विशेषावश्यकभाष्ये [नि० ५६६पुरिमंतरंजि भूतगुह बलसिरी सिरिगुत्त रोहगुत्ते य । . परिवायपोट्टसाले घोसण पडिसेर्वणावादे ॥२९३४॥ विच्चुय सप्पो मूसग मई वराही य काकि पोताई। एताहिं विज्जाहिं सो तु परिवायो कुसलो ॥२९३५।। "मोरी णउलि विराली सीही" वग्यो य उलुइ"ओवाती । एताओ विज्जाओ गेण्हें परिव्वायमधणीओ ॥२९३६।। जेतूण पोदृसालं छलैओ भणति गुरुमूलमागंतुं । वातम्मि मएऽसितो मुणध जघा सो सभामज्झे ॥२९३७॥ पंचसता गाथाः पञ्च स्फुटार्थाः ॥२९३३-३७॥ रासिद्गगहितपक्खो ततिय णोजीवरासिमादाय । "गिहलोलियादिपुच्छेछे तोदाहरणतोऽभिहिते ॥२९३८॥ रासिदुग० इत्यादि । परिवाज यादृशालम्बादे[व] जिव्वा(त्वा) रोहगुप्त आचार्य समीपमागत्य ‘एवं मया स पराजितः' इति प्रत्युच्चरति-तेन परिवाजेन 'राशिद्वयं जगत् सर्वम्' इति प्रतिज्ञातम् ‘जीवाश्चाजीवाश्च एतद्व्यतिरिक्तं तृतीयं वस्तु नास्ति, प्रमाणैरनुपलभ्यमानत्वाद्वन्ध्यापुत्रवत्' । अत्र मया सिद्धान्त[त] एव तद्बुद्धिं परिभ्य 'तृतीयो नोजीवराशिरस्ति' इति प्ररूपितं गृहकोकिलापुच्छच्छेदोदाहरणात् । गृहको. किलापुच्छ छिन्नमपि स्पन्दनादिक्रियया अजीवो न भवति, जीवोऽपि च न भवति, एकस्यां गृहकोकिलायामनेकजीवत्वप्रसङ्गात् । अत उच्यते 'नोजीवः' इति । तच्च प्रत्य. क्षानुमानादिप्रमाणविषय इति प्रमाणैरनुपलभ्यमानत्वमसिद्धो हेतुः । ततो मया जित इत्येवमभिहिते-॥२९३८॥ भणति गुरू सुटु [१९३-द्वि०]कतं किं पुण जेतूण कीस णाभिहितं । अयमवसिद्धंतो णे ततिओ णोजीवरासि त्ति ॥२९३९॥ १ गिह को हे त । २ °सिरि को दी हा म त । ३ पु म। सेहणा को हे दी हा म। ५ विच्छु' को त दी हा, विच्छू संम, विच्छू य हे । ६ सप्पे को दी हा म। ७ भिगी को हे त म, भिई दो हा । ८ काग को हे त हा । ९ य को हे त । १० °रिवाय' हे। ११ मोरिय म । १२ घग्घी सिही य को हे म, बग्धी सोही य. त, वग्घी सोही उ हा, सीहीयउल्लुगि दी। १३ उवा हे । १४ गिह हे म । २९३३३६ गाथाः उपर्यु काः चत्वारि हेसम्मतनियुक्तिगाथाः । १५ लूओ हे । १६ विजितो को हे त । १. "ह कोलि को, ह कोकिलाइपु हे त । १८ च्छच्छे को हे त । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy