SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ नि० ५६६] त्रैराशिकनिहवः । रूवरसगंधफासा संखा परिमाणमधे पुधत्तं च । संजोगविभाग परापरत्त बुद्धी सुहं दुक्खं ।।२९७३॥ इच्छादेसैपयत्ता एत्तो कम्मं तयं च पंचविधं । उखेवणेऽवक्खेवण पसारणाऽऽकुंचणं गमणं ॥२९७४॥ सत्ता सामण्णं पि य सामण्ण विसेसता विसेसो य । समवायो य पत्थो छच्छत्तीसप्पभेदा य ॥२९७५॥ भू-जल-जलणाणिल । रूवरस० । इच्छादेसपयत्ता । सत्ता सामणं । औलुक्याभिप्रायेण सर्वमेव जगत् षट्पदार्थसङ्ग्रहम् । ते च पडपि पदार्था मूलभेदतः पत्रिंशत्प्रभेदाः । तत्र द्रव्यगुणकमसामान्यविशेषसमवायाः पट् पदार्थाः । द्रव्यं नवभेदं भूजलादि-पृथिव्यापः तेजो वायुराकाशं कालो दिगात्मा मन इति । तथा रूपरसगन्धस्पर्शाः संख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परवापरत्वे बुद्धिसुखदुःखेच्छाद्वेषप्रयत्ना गुणा: सप्तदश । उत्क्षेपणमपक्षेपणमाकुचनं प्रसारणं गमनमिति पञ्च कर्माणि । एवं द्रव्यगुण कर्मत्रयं एकत्रिंशत्प्रभेदम् । सामान्य द्विप्रकारम्-महासामान्यं सत्ता, अपान्तरालसामान्यं चानुप्रवृत्तिलक्षणं द्रव्यगुणकर्मत्वं द्रव्यगुणकर्मगतम् दव्यत्वं गुणत्वं कर्मत्वम् सामान्यानि विशेषाश्चेति उभयरूपः सामान्यविशेषः । अन्त्यविशेषोऽन्त्यबुद्धिहेतुर्विशेष एव । इहबुद्विहेतुश्च कार्यकारणभूतानां गुणगुणि. रूपाणामाश्रयाश्रयिरूपसामान्यादीनां च समवाय इति । एतेऽपि पञ्च पदार्थाः एकत्रिशता पूर्वेः सह षट्त्रिंशद् भवन्ति ॥२९७२-२९७५।। एका(पा मेकै कस्मिन् प्रश्नाश्चत्वारः-- पयतीय अकारेणे' णोकारोभयणिसेधतो सब्वे । गुणिता "चोतालसतं पुच्छाणं पुच्छितो देवो ॥२९७६॥ पयतीय इत्यादि । प्रकृतिनिरुपपदं स्वरूपमेव, तया प्रकृत्या प्रथमः, आ(अ)कारेण नत्रा वा लुप्तनकारण पर्युदासवृत्तिना द्वितीयः, नोकारेण तद्देशविशेषप्रतिषेधार्थन तृतीयः, प्रतिपेधद्वयेन सहितेन चतुर्थः प्रश्नः। एवं पत्रिंशञ्चतुर्गुणाश्चतुश्चत्वारिंशदधिकं शतं प्रश्नानां पृष्टो देवः प्रतिवचनं वाचा प्रयच्छति ॥२९७६॥ १ गन्ध दी। २ ‘महमह हे । ३ पुडुत्तं को हे दी। ५ विजोग त । ५ ‘दोस' को हे दी त । ६ मणक्खें' जे । णपक्खें त। ५ पयथा को हे त दी । ८ छछ हे दी । ९ दिरूपं द्रव्यत्वं कर्मत्वं च । सा'-इति प्रतौ । १० पगईए को हे दी त। ११ रेण को हे दी त । १२ ओयाल हे । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy