________________
५७९
नि० ५६६]
अबद्धिकनिह्नवः । आसंसा जा पुण्णे सेविस्सामि त्ति' सितं तीये । जेण सुतम्मि वि भणितं परिणामातो असुद्धं ति ॥३००२।।
सोतूण गाहा । जंपति गाहा । आसंसा गाहा । यावजीवकृतावधिप्रत्याख्यानमाशंसादोषदुष्टम्, परिमाणपरिच्छिन्नावधित्वात्, श्वः सूर्योदयात्परतः पारयिष्यामीत्युपवासप्रत्याख्यानवत् । एवं विधमाशंसादुष्टमशुद्धमित्युभयसिद्धो दृष्टान्तः ॥३०००-२।। विझपरिपूच्छितगुरुवदेसकधितं पि सोंण पडिवण्णो । एयधि जाधे ताधे गुरुणा सयमुत्तो पूसमित्तेणं ॥३००३॥ कि कंचुओ व्व कम्मं पतिप्पतेसमध जीवपज्जते। पतिदेसं सव्वगतं तदंतरालाणवत्थातो ॥३००४॥
विंझ० गाहा। किं कंचुओ गाहा । जीवः कर्मणा स्पृष्ट एव, न बद्ध इति प्रतिज्ञायां विचारः-स्पृष्टः किं प्रतिप्रदेशमाकाशेनेव, आहोस्वित् कञ्चुकेनेव जीवपयन्ते त्वङ्मात्रे एवेति ? प्रतिप्रदेशं स्पृष्ट इति साध्यते सर्वगतमाकाशवत् कर्म, न कञ्चुकवत् । ततः साध्यधर्मशून्यो दृष्टान्तः । सर्वगतत्वात् ॥३००३-३००४।।
अध जीवबहिं तो णाणुवत्तते तं भवंतरालम्मि। तदणुगमाभावातो वज्झंगमलो व्व सुबत्तं ॥३००५।।
अध जीवबहिं इत्यादि । अथ जीवाद् बहिः पर्यन्तमात्रे कर्म, एवं तर्हि भवान्तरालि(ले) तत्रा(न्ना)नुवर्तते, पर्यन्तमात्रवर्तित्वात, बाह्याङ्गमलवत् ।।३००५॥
एवं सव्वविमोक्खो णिक्कारणतो व्य सव्वसंसारो। भवमुक्काणं च पुणो संसरणमतो अणासासो ॥३००६॥
एवं गाहा । एवं च सर्वस्यैव मोक्षः कर्मानुगमविरहितत्वात्, उभयसिद्धमुक्तवत् । स च नेष्यते सर्वमोक्षः, संसारस्य प्रत्यक्षसिद्धत्वात् । ततश्चास्याः प्रतिज्ञायाः प्रत्यक्षानुमानार्गमलोकविरुद्धत्वाद् न सर्वमोक्षः । एवं तर्हि सर्वस्यैव निष्कारणः संसार इति मुक्तानामपि संसारः स्यात् , निष्कारणत्वात् । संसारिणामपि ततश्चानाश्वासः, क्रियावैफल्यं च ॥३००६॥
देहंतो जा वियणा कम्माभावम्मिकिण्णि मित्ता सा ? । णिक्कारणा व जति तो सिद्धो वि ण वेतणारहितो ॥३००७।।
१ ति को । २ तोए को हे । ३ तु को ह त । ४ ण पडिवण्णो सो को हे। ५ प्रति प्रति इति प्रतौ । ६ अत्र 'अतश्चान्तराठे कर्मणोनवस्थान' इत्यधिकं प्रती । ७ विमु हे। ८ णड़ को । ९ गमनलो इति प्रतो । १० किनि' को हे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org