SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ नि० ५६६ ] अबद्धिकनिह्नवः । भवान्तरेषु, भवाभावे मोक्षेऽपि संयतः प्राप्नोति, अनागताद्धाऽभ्यन्तरवत्तित्वात्, यावज्जीवाभ्यन्तरवर्त्तिसंयतवत् ॥३०२० ॥ अत आह— सिद्धो वि' संजतो च्चिय सव्वाणागतद्धसंवरधरो ति । उत्तरगुणसंवरणाभावो च्चिय सव्वधा चैवं ||३०२१ ॥ सिद्धो वि संजतो गाहा । गतार्था ||३०२१ ॥ अथायमपि पक्षो दोषवानिति तृतीयं व्याख्यानमपरिमाणत्वस्य अपरिच्छेद इति । अत्राप्येत एव दोषाः - व्रतभङ्गादयः । अत इयं गाथा - अपरिच्छेते वि समाण एस दोसो जतो सुते तेणं । वतभंग भयातो "च्चिय जावज्जीवं ति णिद्दिहं ॥३०२२|| अपरिच्छेते । तस्मात् पक्षत्रये दोषान् दृष्ट्वा श्रुतज्ञाने निर्दिष्टं यावज्जीवं प्रत्याख्यानम् । तत्र व्रतभङ्गाभाव इति || ३०२२॥ यत् पुनरुच्यते आसं ( शं) सादोषदुष्टत्वं भवतीति तत्परिहार:णासंसा सेविसामि किंतु मा मे मतस्स वतभंगो | होहिति सुरेस को वावतावकासो विमुक्कस्स ||३०२३॥ नैवं प्रत्याख्यानं क्रियते— 'जीवनात् परतस्सेविष्यामि' इति । किं तर्हि ? 'यावज्जीवामि तावत् सेवां न करोमि तावतोवधिः स्वायत्तत्वात् परतो मृतस्य देवलोकेऽवश्यं भाविनी कर्मस्वाभाव्यादविरतिरिति अपरिमाणेन व्रतभङ्गो भवेत्, न यावज्जीवपरिच्छेदात् । एवं च कृत्वा सिद्धत्य व्रतावकाश (शा) भाव एवेति || ३०२३|| जो पुणरव्वतभावं मुणमाणोत्रस्तभाविणं भणति । वतमपरिमाणमेतं पच्चक्खं सो मुसावादी ||३०२४॥ जो पुण इत्यादि । भावितार्था ॥३०२४ ॥ यस्माच्च ५८३ भावो पच्चक्खाणं सो जति मरणपरतो व तो भगं । अध णत्थि ण णिदिस्सति जावज्जीवं ति तो कीस || ३०२५ || जति अण्णदेव भावो चेतंयतो वयणमण्णधा माया । किं वाभिहिते दोसो भावातो किं वयो गुरुगं ॥३०२६ ॥ १ व त । २णात । ३ चेव हे । ६ होही हे त । ७ मेव को हे, मेव त । ८ Jain Educationa International ४याउ को हे । ५ एव को 1 द्दिसति जें । ९ चंय हे, चत । For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy