Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 283
________________ ५५६ विशेषावश्यकभाष्ये [नि० ५६६अथ पूर्वेण सह सम्बन्धोऽस्ति प्रत्यासन्नि(त्ति)रुत्तरस्येति युक्तं तत्र सादृश्यम्, न त्रैलोक्यस्य, असम्बद्धत्वादिति । आचार्य आह-सोऽपि सम्बन्धो नैव सर्वनाशे युज्यत इत्यभिप्रायः ॥२८८२॥ अपि चासौ क्षणिकवादी पर्यनुयुज्यते-- किधे वा सव्वं खणियं विण्णातं जति मती सुतातो ति । तदसंखसमयसुत्तत्थगहणपरिणामतो जुत्तं ॥२८८३॥ विध गाहा। कथमेतत् त्वया विज्ञातं सर्व क्षणिकमिति ? क(का)दाचिद्रूपाच्छूतज्ञा. नादिति । ततः असंख्येयसमयमूत्रार्थग्रहणपरिणामपरिसमाप्तेः असंख्येयकालावस्थानं युक्तम् ॥२८८३॥ ण तु पतिसमयविणासे 'जेणेक्के कक्खरं चिय पदस्स । संखातीतसमइयं 'संखेजाई पदं ताई ॥२८८४॥ *संखेजपतं वक्कं तदत्थरोहणपरिणामतो होना। सव्वखणभंगणाणं तदजुत्तं समयणगुस्स ॥२८८५।। ण तु पतिसमय० गाहा । नैव प्रतिसमयविनाशे श्रुतज्ञानोपयोगः, यस्मात् पदस्यावयवा अक्षराणि, तथैकै कमक्षरमसंख्येयसमयम् , संख्येयान्यक्षराणि पदम्, संख्येयानि पदानि वाक्यम्, वाक्यात्तदर्थग्रहणपरिणामः-सर्वं जगत क्षणिकमिति एतावन्तं कालमवस्थितस्यैकस्याऽक्षणिकविज्ञाने युज्यते वक्तुम, न तु समयमात्रनष्टस्य ॥२८८४८५॥ न केवलमेतदेवायुक्तमन्यदपि क्षणभङ्गवादिनो न युःयते-- तेत्ती" समो किलामो" सारिक्ख विवेकखपच्चयादीणि । अज्झयणं [१९०-५०] ज्झाणं भावणा का सव्वणासम्मि ॥२८८६।। तेत्ती समो गाहा । तेत्ती तृप्तिः "धाणिरित्यर्थः, श्रमः खेदः, “किलामो" क्लमो ग्लानिरित्यर्थः, सादृश्यं साधयं, विपक्षो वैधवें, प्रत्ययः प्रतीतिरवबोधः, अध्ययन ग्रन्थाभ्यासः, ध्यानमे कालम्बनस्थैर्यम्, भावना वासना-पुनः पुनः क्रियान्यावृत्तिःएतानि सर्वनाशे सर्वाणि न युज्यन्ते । ततश्च लोकागमविरोधौ ॥२८८६॥ ___एतान्येव भावयन्नाह१ कध त । २ सुयाउ को हे । ३ पयस त । ४ जेणिविक हे । . 'साम हे। ६ संखिज्जा को हे। ७ संखिजा हे । ८ यग्गह है। यगाह त। ९ हुज्जा को हे। १० तित्ती को हे। बत्ती त । ११ लासो त । १२ 'विरक्ख त । १३ य को हेत। तृप्तिः गिरि -इति प्रतौ। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338