Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
नि० ५६६ ] उपोद्घाते सामुच्छेदिकदृष्टिनिहवः ।
अधव समाणुप्पत्ती समाणसंताण[१८९-द्वि०]तो मती होज्जा । को सव्वधा विणासे' संताणो किं व सामण्णं ॥२८७९।।
अधय गाहा । सेनानग(सेनावन)सन्ततिवासनातः समानरूपोत्पत्तिरिति सादृश्यभ्रान्त्या स एवेति व्यपदेशः । तत् तु अत एवायुक्तम् । सर्वथा विनाशे निरवये कः सन्तानः, कि वा सामान्यम् ? ॥२८७९।।
अपि चसंताणिणो ण भिण्णा जति संताणो ण णाम सन्ताणो । अध भिण्णो ण क्खणियो खणियो वा जति ण सन्ताणो ॥२८८०॥
संताणिणो गाहा । नासौ सन्तानः, सन्तानिभ्यः सकाशाद[न]न्यत्वात् , सन्तानिवत् । अथायं दोषो मा प्रापदिति भिन्नत्वमभ्युपगम्यते, ततः सन्तानोऽक्षणिकः प्राप्नोति, क्षणिकेभ्यः सन्तानिभ्योऽन्यत्वात् , आकाशवत् । ततश्च क्षणिकं सर्वमिति पूर्वाभ्युपगमविरोधः । अथैतस्यापि क्षणिकत्वमभ्युपगम्यते । ततोऽसौ सन्तानो न भवति, क्षणिकत्वात् , सन्तानिवत् ॥२८८०॥ पुव्वाणुगमे समता होज्ज ण सा सव्वधा विणासम्मि । अध सा ण सव्वणासो तेण समं वा गणु खपुप्फ ॥२८८१॥
पुन्वाणुगमे गाहा । यदि पूर्वमुत्तरत्रानुगच्छति, ततः समता सादृश्यं भवेत् । सर्वथा विनाशयुक्तं तदभ्युपगम्यतेऽनुगमाऽभावात्। पूर्व विज्ञानस्य च सविषयस्य नष्टत्वात् उत्तरक्षणवस्तु कस्य समानम्, कस्य वा समबुद्धिरुभयोनिरन्वयनष्टयोः । अथ सा समता अभ्युपगम्येत, न तर्हि सर्वथा नाशः, कस्यचिदंशस्यान्वयिनो नित्यस्याभ्युपगमात् । अथ सर्वथा विनाशेऽपि सभागसंततेः समताऽभिमन्यते । ततः खपुष्पमपि पूर्वेण समानमस्तु, निरन्वयात्, उत्तरक्षणवत् ॥२८८१।।
अपि चानिष्टप्रसङ्गःअण्ण विणा से अण्णं जति सरिसं होति होतु तेलोक्कं । तदसंबद्धं च मती सो – कतो सव्वणासम्मि ॥२८८२।।
अण्णविणासे गाहा । पूर्वस्मिन्निरन्वयेऽपि नष्टे त सदृशं सर्वं त्रैलोक्यमुत्पद्यताम्, निरन्वयत्वात् , तदुत्तरक्षणवस्तुबत् । न च त्रैलोक्यं तत्सदृशमुत्पद्यते, दृष्टेष्टविरोधात् ।
१ णासो त । २ तत्त्व एवायुवतं सं-इति प्रती। हुज्ज हे । ५ पुव्वणुभंग इति प्रतौ । ५ तेलुक्कं हे । : वि को हे त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338