________________
नि० ५६६]
तिष्यगुप्तनिवः । उज्जुसुत० गाहा । एतदस्माकं जिनेन्द्रवचनावलम्बिनां ऋजुसूत्रनयमतेन युक्तं वतुम्, न युष्माकं निव जमालिमतानुसारिणाम् ॥२८११॥
यस्मात्-- समए समए जो जो देसोऽगणिभावमेति डझस्स । तं तम्मि दैज्झमागं दैड्ढं पि तमेव तत्थेव ॥२८१२॥
समए समए इत्यादि । यस्माद् दाह्यस्य वस्तुनः समये समये यो यो देश अग्निसाद् भवति स स देशस्तस्मिन् काले दह्यमानो भवति, दग्धश्च स एव ।।२८१२।। णियमेण देज्झमाणं दड्दं दन्ति होति भयणिज्नं । किंचिदिह दैज्झमागं उवरतदार व होज्नाहि ॥२८१३।।
णियमेण दज्झमाणं गाहा । भावितार्था ।।२८१३॥ इच्छामो संबोधणमज्जो ! पियदसणादयो दकं । वोत्तुं जमालिमेग” मोत्तूण गता जिणसगासं ।।२८१४।।" इच्छामो संबोधग० गाहा । स्फुटार्था ॥२८१४॥
॥प्रथमनिहववक्तव्यता ॥ अथ द्वितीयस्य वक्तव्यतासोलस वासाइं तया जिणेण "उप्पादितस्स णाणस्स । जीवपदेसियदिट्ठी तो" उसभरे समुप्पण्णा ॥२८१५॥" रायगिहे गुणसिलए वसु चोसपुचि तीसगुत्तोय। आमलकप्पा णगरी मित्तसिरी कूरपिउ"दाती ॥२८१६॥" आतप्पवातपुत्वं अधिज्नमाणस्स तीसगुत्तस्स । णयमतमयानुमाणस्स दिहिमोहो[१८५-द्वि०] समुप्पण्णो ॥२८१७।। एकातयो पतेसा णो जीवो णी देसहीणो वि। जं तो स जेण पुण्णो स एव जीवो पतेसो त्ति ॥२८१८॥
१ झमाणस्स हे। २ डउझ को हे त । ३ दळं हे। ४ ‘स्माद्वाद्यस्य-इति प्रतौ । ५ डझ' को हे त । ६ 'झं तु को हे, हन्तु त। ७ डउझ को हे त । ८ च हे । ९ हुज्जा हे । १० 'मेकं हे । ११ ॥३२५।। इति बहुरताख्यः प्रथमा जमालिनिह्नवः ॥ त । १२ 'साणि को हे दी हा म त । १३ पाडियस्स को हे दी हा म त । १४ 'देसीय त। १५ दी हा म प्रतिषु नास्ति । १६ 'सपुरे त, 'पुरम्मी म, पुरंमी दी हा । १७ हेसम्मता एपा नियुक्तिगाथा । दीसम्मता एषा भाध्यगाथा । १८ दस्स को, चउदस हे म। १९ गुत्ते हे त, गुत्ताओ दी हा म। २० उडाई को हे त, उडाइ दी म, 'पिंजाई हा । २१ हेसम्मता एषा निथुचि गाथा । दीसमता एष। भाष्यगाथा । २२ “याणुमा त । २३ न य को।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org