Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 279
________________ विशेषावश्यकभाष्ये [नि० ५६६जध वा सो यतिवेषधारित्वं सविशेषणं यत्तत्रैवापाढदेवे दृष्टम् , तत्रैव संयम कारिणं आपाढसाधुशरीराधारयतिवेपधारित्वादेवोपमिति तिः, नैवान्यत्र साधौ देवत्वं गमयति असाधारणत्वाद् दृष्टान्ताभावात् ॥२८६०॥ अथोपसंहारगाथा निगमनाय - छतुमत्थसमयचज्जा ववहारणयाणुसारिणी सव्वा । तं तध समायरंतो सुज्झति सव्यो वि सुद्धमणो ॥२८६१॥ संववहारो वि वली जममुद्धं पि गहितं सुतविधीए । कोवेति ॥ सपण्ण बन्दयि य कतायि छतुमत्थं ॥२८६२॥ णिच्छयववहारणओ[१८८-द्वि०]वणीतमिह समाणं जिणिन्दागं । एकतरपरिच्चाओ मिच्छं संकातयो जे य ॥२८६३॥ . छतुमत्थसमयेत्यादि गाथात्रयम् । सर्वत्र छमस्थकालिकी चर्या व्यवहारनयानुसारिणीति । प्रमागमत्र-मस्थस्य भावशुद्धया असंयतयतिरूपवन्दनं न दोषाय सूत्रानुसारित्र्यवहार नया नुवति वान्, सूत्रविधिगृही सर्वज्ञानुमतसदोषाऽऽहारपरिभोगवत् , अथवा के बलिनः छद्मस्थवन्दनवत् । तस्मान्निश्चयव्यवहारद्वयोपसंगृहीत शासने. ऽस्मिन्ने कतरपरित्यागो मिथ्या दर्शन मिति शङ्का न कार्या ॥२८६१-६३॥ जति जिणमतं पयज्जध तो मा ववहारणयमतं मुयध । ववहार रिच्चाए तित्थुच्छेतो जतोऽवस्सं ॥२८६४॥ जति जिण. गाहा । व्यवहारनयो न परित्याज्यः, जिनेन्द्रानुमतत्वान्निश्चयनयवत् । व्यवहारनयपरित्यागाच्च तीर्थीच्छेदोऽवश्यं भावो। सम्प्रत्यपि संयमक्रियानुष्टानात् दुः(१)पम दुःपमायामिव ।।२८६४।। इय ते णासग्गाहं मुअंति जाधे बहुँ पि भणन्ता ।। तो संघपरिच्चत्ता रायगिहे णिवतिणा णातुं ॥२८६५।। बलभदेणग्याता भणंति ते सावयं तवस्सि त्ति । मा कुरु संकमसंकारुहेमु भणिते भणति राया ॥२८६६।। को जागति के तुभे किं चोरा चारिया अहिमर ति । संजतरूपच्छण्णा सज्जम भे विवादेमि ॥२८६७।। १ गिंदा को ह । २ ता को । ३ रनिच्छए को । ४ रन उनए को । ५ °णता को हे । ६ मावय को हे त । ७ वयं को त, वं हे । ८ 'हिरम त । ९ अज्ज" को हे त। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338