________________
विशेषावश्यकभाष्ये
[नि० ५६६जध वा सो यतिवेषधारित्वं सविशेषणं यत्तत्रैवापाढदेवे दृष्टम् , तत्रैव संयम कारिणं आपाढसाधुशरीराधारयतिवेपधारित्वादेवोपमिति तिः, नैवान्यत्र साधौ देवत्वं गमयति असाधारणत्वाद् दृष्टान्ताभावात् ॥२८६०॥
अथोपसंहारगाथा निगमनाय - छतुमत्थसमयचज्जा ववहारणयाणुसारिणी सव्वा । तं तध समायरंतो सुज्झति सव्यो वि सुद्धमणो ॥२८६१॥ संववहारो वि वली जममुद्धं पि गहितं सुतविधीए । कोवेति ॥ सपण्ण बन्दयि य कतायि छतुमत्थं ॥२८६२॥ णिच्छयववहारणओ[१८८-द्वि०]वणीतमिह समाणं जिणिन्दागं । एकतरपरिच्चाओ मिच्छं संकातयो जे य ॥२८६३॥ .
छतुमत्थसमयेत्यादि गाथात्रयम् । सर्वत्र छमस्थकालिकी चर्या व्यवहारनयानुसारिणीति । प्रमागमत्र-मस्थस्य भावशुद्धया असंयतयतिरूपवन्दनं न दोषाय सूत्रानुसारित्र्यवहार नया नुवति वान्, सूत्रविधिगृही सर्वज्ञानुमतसदोषाऽऽहारपरिभोगवत् , अथवा के बलिनः छद्मस्थवन्दनवत् । तस्मान्निश्चयव्यवहारद्वयोपसंगृहीत शासने. ऽस्मिन्ने कतरपरित्यागो मिथ्या दर्शन मिति शङ्का न कार्या ॥२८६१-६३॥
जति जिणमतं पयज्जध तो मा ववहारणयमतं मुयध । ववहार रिच्चाए तित्थुच्छेतो जतोऽवस्सं ॥२८६४॥
जति जिण. गाहा । व्यवहारनयो न परित्याज्यः, जिनेन्द्रानुमतत्वान्निश्चयनयवत् । व्यवहारनयपरित्यागाच्च तीर्थीच्छेदोऽवश्यं भावो। सम्प्रत्यपि संयमक्रियानुष्टानात् दुः(१)पम दुःपमायामिव ।।२८६४।।
इय ते णासग्गाहं मुअंति जाधे बहुँ पि भणन्ता ।। तो संघपरिच्चत्ता रायगिहे णिवतिणा णातुं ॥२८६५।। बलभदेणग्याता भणंति ते सावयं तवस्सि त्ति । मा कुरु संकमसंकारुहेमु भणिते भणति राया ॥२८६६।। को जागति के तुभे किं चोरा चारिया अहिमर ति । संजतरूपच्छण्णा सज्जम भे विवादेमि ॥२८६७।। १ गिंदा को ह । २ ता को । ३ रनिच्छए को । ४ रन उनए को । ५ °णता को हे । ६ मावय को हे त । ७ वयं को त, वं हे । ८ 'हिरम त । ९ अज्ज" को हे त।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org