________________
नि० ५६६
आपाढनिह्नवः ।
५४९
तेण कहिले नि । देव एवासाविति निचितं सत्यमेतत् , तेनायातत्वात् 'दया धर्मः' इति यथा । नन्वेवं प्रतिप्रमाणमपि-साधुर हमिति सत्यमेतत, तेनाख्यातत्वात् , दयाधर्मवाक्यवत् । तथा साधुरेवाहम् , साधुरूपवेषधारित्वात् , प्रसिद्ध. साधुवत् ॥२८४३॥
देवस्स व किधै वयणं सच्चन्ति ण साधुरूबधारिस्स । ण परोप्परं पि बंदध नं जाणता वि जतयो त्ति ॥२८४४॥
देवस्स व गाहा । देवस्य वचनं सत्यम् , न साधोः-साधुरूपधारिण इति विशेषहे तोरभावात् कथमिदं प्रतिपत्तव्यम् ? यतश्च भवतां स्वसंवेद्येऽपि परस्परं यतित्वे परस्परावन्दनात् सन्देहः ॥२८४४॥
तेषां हि कथम् --- जीवादिपतत्थेमु अ सुहुम-व्यय हित-विकिटरूवेर्मु । अच्चन्तपरोक्खमु अ किय ण जिणादीमु में संका ? ॥२८४५।।
जीव० इत्यादि । जीवादि पदार्थ 'त्पन्नसूम-व्यवहित-विप्रकृष्टप्वयन्तपरोक्षेषु किं न सन्देहः स्यात् ! तत्सन्देहे सर्वमेव दीक्षादिविफलमिति मुच्यतामसद्ग्राहः ।।२८४५॥
तव्वयणातो व मती णणु तव्ययणे सुसाधुवित्तो त्ति । आलयविहारसमितो समणोऽयं वन्दणिज्जो त्ति ॥२८४६॥
तब्धयणातो गाहा । स्यादेपा बुद्धि:---तद्वचनाजीवादिपदार्थषु न संदेहः । एवं तर्हि तद्वचने इदमप्यस्ति 'आलयविहारसमितो समणोऽयं वन्दणिज्जो' त्ति ॥२८४६॥
जय वा जिणिन्दपडिमा निणगुणरहित त्ति जाणमाणा" वि । परिणामविमुद्भत्थं [१८७-द्वि०]वंदध तध किं ण साधू पि ? ॥२८४७॥
जध वा गाहा । अथवा आलयविहारसमिताः सर्वणापि वन्दनीयाः, परिणामविशुदिहेतुत्वात् , जिनगुणहितजिनेन्द्रप्रतिमावत् ।।२८४७।।
एतत् - प्रमाणान्वयप्रदर्शनार्थ गाथेयम्होज्ने ण वा साधुत्तं जतिरूवे णस्थि चेव पडिमाए । सा कीस बंदणिज्जा नतिरूवे कीस पडिसेधो ? ॥२८४८॥
१ कि हे त । २ सच्चंति को हे । ३ वन्द हे । ५ गन्ता हे । ५ जयउ को हे त । वि को। , व्यविहित ८ वेमु को हे त । ९च्चंत को। १० गिद को हे । १। 'दिम को हे त । १२ हियं ति को हे। १३ 'माणो जे । १४ हुज्ज है।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org