________________
नि० ४७५
गणधरवादे पुण्य-पापसिद्धिः ।
सोऽहमभूत तल्लिङ्गः तद्भावस्तस्मादभूतत ल्लिङ्गत्वात् भयरागादिरहितोऽहमिति [ प्रति] - पद्यस्व सौम्येत्यामन्त्रणमकम्पितस्य || २३५८ ॥ एवं च
छिण्णेमि संसयम्मि जिणेण जर मरण विप्यमुक्केणं । सो समणो पव्वतो तीहिं समं खण्डियसतेहिं ॥ ४७२||२३५९॥ * एवमष्टमगणधरवक्तव्यताऽभिहिता ॥ २३५९॥
नवम गणधर वक्तव्यतासम्बन्धार्थं गाथासमूहः
ते पव्वते सोतुं अलो आगच्छती जिणसगासं । वच्चामि णं वन्दा वन्दित्ता पज्जुवासामि ॥४७३||२३६०॥
་
आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सन्वष्णू सव्वदरिसीणं ॥ ४७४।२३६१।। किं मण्णे पुण्णपात्रं अस्थि वें स्थि ति संसयो तुझं । वेतपताण य अत्थं ण याणसी तेसिमो अत्थो ||४७५ || २३६२॥ मण्णसि पुण्णं पावं साधारणमधव दो विभिण्णाई | होज्ज ण वा कम्मं चिय सभावतो भवपवचोऽयं ॥ २३६३ ॥
४२७
ते पव्वते । आभो । किं मण्णे पुण्णपावं । मण्णसि "पुण्णमित्यादि । हे अचलनातः ! हारीत सगोत्र ! किं मन्यसे पुण्यं पापं वा यद्वोभयमस्ति नास्त्ययं सन्देहः । बीजमपि - वेदवाक्यानामन्योन्यविरुद्धानामाम्नायात्, वेदवाक्यानुसारिणां च प्रवादिनां मतभेदात्, कालनियतिस्वभावप्रधानपुरुषेश्वर यदृच्छादिकारणैकत्वश्रुतेः सन्देहः ।
ततः केषाञ्चिदर्शनेन मन्यसे पुण्यमेव केवलं पदार्थः, न पापपदार्थोऽस्ति, यस्मात् पराभिमतपापफलं पुण्यापकर्षमात्रं तदेवाशुभफलमुच्यते । परमपुण्यप्रकर्षापन्नशुभफलः स्वर्गसुखाद्यनुभवः । ततः किञ्चिदपकर्षात् मनुष्यतिर्यङ्नारकादिभेदाख्याः । सर्वथैव पुण्याभावा (वे) मोक्षः | अतः पुण्यमेवेदं विभागशोऽवस्थितमिति, न पापं नाम ।
१ मि दी हा । नमिम । यम्मी को हे त । यमी दी हा म । ३ जाइजरामर म । ४ तिहिं च सह खंडि को । तिहि ओ सह खंडि है । तिहि उ सह खत । तिहि उ सह खंडि° दी हा । निहिं तु सह खंडि म । ५ इति अष्टमो गणधरवादः समाप्तः-त । ६ अयलभाना आ जे त । अयलभाया आ० को हे दी हा । ७ च्छइ दी को हा । ८ वंदामी वंदिता को हे दी हा म । वन्दामी त । ९ सामि को हे दी हा म १० मन्नि दी हा । ११ अन्धी नत्थि म । १२ न दी हा । नास्ति को हे तत्रतिपु । १३ अस्थि दी हा । १४ तुझ है । १५ पावमि इति प्रतौ ।
५४
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org