Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 246
________________ नि० ५४१] उपोद्घाते नयद्वारम् । यद्यस्य तदेवास्य नयस्यास्ति, ऋजुत्वात् । यदन्यद् वक्रं तदसदेवेति एप नयविधिःनयप्रकार इत्यर्थः ॥२६९४।। अतीतानागतवक्रस्याभावत्वप्रतिपादनार्थमाह ---- ण विगतमणागतं वा भावोणुवलंभतो सपुप्फ व । ण य णिप्पयोयणातो परकीयं परधणमिवस्थि ॥२६९५।। __ण विगत० गाहा । विगतमनागतं वा न भावः, अनुपलभ्यमानत्वात्, खपुष्पवत् , परकीयं वा न भावः निष्प्रयोजनत्वात् , खपुष्पवत् ॥२६९५॥ जति ण मतं सामण्णं संववहारोव[१७७-द्वि०लद्धिरहितं ति । णणु गतेमेस्सं च तधा परक्कमवि णिप्फलत्तणतो ॥२६९६।। जति ण गाहा । नन्वतीतमेष्यद्वक्रं च अभाव एवाभिमतः, संव्यवहारोपलब्धिरहितत्वात् ; एवमेव परकीयमप्यभाव एव, निष्फलत्वात् , सामान्यवत्, खपुष्पवत्, अतीतानागतवद्वा ।।२६९६।। तम्हा णिययं संपतकालीणं लिंगवयणभिण्णं पि । णामातिभेतविहितं पडिवजति वत्थुमुज्जुसृतो ॥२६९७॥ तम्हा णिययं । तस्मान्निजमात्मीयं यद्यस्य साम्प्रतिकं वर्तमानमित्यर्थः । तद् यदपि लिङ्गभिन्नं तटस्तटी तटमिति, वचनभिन्नं वा आपो जलमिति, नामस्थापनाद्रव्यभिन्नं वा तदेकमेव वस्तु प्रतिपद्यते ऋजुसूत्रः ॥२६९७।। __ अथ ऋजुसूत्रानन्तरं शब्दनयस्तस्य व्युत्पत्तिःसणं सर्वति स तेणं व्व सप्पते वत्थु जं ततो सदो । तस्सत्थपरिग्गहतो गयो वि सदो त्ति हेतु व्य ।।२६९८|| सपणं इत्यादि । 'शप् आक्रोशे' शपनमाहानं शब्दः भावसाधनः, शपतीति वा कर्ता शब्दः, तेन वा शप्यते करणसाधनं शब्दः, तस्यार्थपरिग्रहादभिधेयपरिग्रहादभेदोपचारान्नयोऽपि शब्द एवोच्यते । यथा कृत कशब्दस्याओं हेतुर्न वचनमात्रम्, तथापि प्रतिज्ञोच्चारणानन्तरं हेतुरुच्यतामिति पर्यनुयोगे कृतकत्वादिति वचने हेतुरुपचर्यत इति ॥२६९८॥ अस्य च शब्दनयस्य लक्षणं "इच्छति विसेसिततरं पच्चुप्पण्णं नयो सदो" (नि० ५४०] तस्येयं भाष्यगाथा - १ मेसं को। २ प्यं च वहारमतमभाव एस-इति प्रतौ । ३ 'पइका हे। ४ कोप्रतौ एषा गाथा नोपलभ्यते टीका तु विद्यते । ५ सवणं हे त । ६ स पति त । ७ तेण व को । णं व हे। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338