SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ नि० ५४१] उपोद्घाते नयद्वारम् । यद्यस्य तदेवास्य नयस्यास्ति, ऋजुत्वात् । यदन्यद् वक्रं तदसदेवेति एप नयविधिःनयप्रकार इत्यर्थः ॥२६९४।। अतीतानागतवक्रस्याभावत्वप्रतिपादनार्थमाह ---- ण विगतमणागतं वा भावोणुवलंभतो सपुप्फ व । ण य णिप्पयोयणातो परकीयं परधणमिवस्थि ॥२६९५।। __ण विगत० गाहा । विगतमनागतं वा न भावः, अनुपलभ्यमानत्वात्, खपुष्पवत् , परकीयं वा न भावः निष्प्रयोजनत्वात् , खपुष्पवत् ॥२६९५॥ जति ण मतं सामण्णं संववहारोव[१७७-द्वि०लद्धिरहितं ति । णणु गतेमेस्सं च तधा परक्कमवि णिप्फलत्तणतो ॥२६९६।। जति ण गाहा । नन्वतीतमेष्यद्वक्रं च अभाव एवाभिमतः, संव्यवहारोपलब्धिरहितत्वात् ; एवमेव परकीयमप्यभाव एव, निष्फलत्वात् , सामान्यवत्, खपुष्पवत्, अतीतानागतवद्वा ।।२६९६।। तम्हा णिययं संपतकालीणं लिंगवयणभिण्णं पि । णामातिभेतविहितं पडिवजति वत्थुमुज्जुसृतो ॥२६९७॥ तम्हा णिययं । तस्मान्निजमात्मीयं यद्यस्य साम्प्रतिकं वर्तमानमित्यर्थः । तद् यदपि लिङ्गभिन्नं तटस्तटी तटमिति, वचनभिन्नं वा आपो जलमिति, नामस्थापनाद्रव्यभिन्नं वा तदेकमेव वस्तु प्रतिपद्यते ऋजुसूत्रः ॥२६९७।। __ अथ ऋजुसूत्रानन्तरं शब्दनयस्तस्य व्युत्पत्तिःसणं सर्वति स तेणं व्व सप्पते वत्थु जं ततो सदो । तस्सत्थपरिग्गहतो गयो वि सदो त्ति हेतु व्य ।।२६९८|| सपणं इत्यादि । 'शप् आक्रोशे' शपनमाहानं शब्दः भावसाधनः, शपतीति वा कर्ता शब्दः, तेन वा शप्यते करणसाधनं शब्दः, तस्यार्थपरिग्रहादभिधेयपरिग्रहादभेदोपचारान्नयोऽपि शब्द एवोच्यते । यथा कृत कशब्दस्याओं हेतुर्न वचनमात्रम्, तथापि प्रतिज्ञोच्चारणानन्तरं हेतुरुच्यतामिति पर्यनुयोगे कृतकत्वादिति वचने हेतुरुपचर्यत इति ॥२६९८॥ अस्य च शब्दनयस्य लक्षणं "इच्छति विसेसिततरं पच्चुप्पण्णं नयो सदो" (नि० ५४०] तस्येयं भाष्यगाथा - १ मेसं को। २ प्यं च वहारमतमभाव एस-इति प्रतौ । ३ 'पइका हे। ४ कोप्रतौ एषा गाथा नोपलभ्यते टीका तु विद्यते । ५ सवणं हे त । ६ स पति त । ७ तेण व को । णं व हे। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy