SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ५१८ विशेषावश्यकभाष्ये [ नि० ५४१ श्चयः, विगता सामान्यता विसामान्यभाव इति । तदर्थं सामान्याभावाय गच्छतिविनिश्चयार्थ व्रजतीति ॥ २८९० ॥ भमराइ पंचवण्णाई णिच्छए जत्थ वा जणवतस्स । अत्थे विणिच्छयो सो विणिच्छयत्थो त्ति जो गज्झो || २६९१|| भमराइ० गाहा । अथवा विशेषेण निश्चयः - प्रत्ययः, स च यः सकलजनपदेन आगोपालं प्रतीयते स प्रत्ययो विनिश्चयः, न कतिपयविपश्चित्परिग्रहः पञ्चवर्णो भ्रमर इति, बहुतरलोकप्रतीतेः कृष्णो भ्रमर इति । अर्थत इत्यर्थो ग्राह्यः, स लोकविनिश्चयोऽर्थो यस्य विनिश्चितार्थ इति ॥२६९१॥ बहुतओ ति तं चिय गमेति सन्ते वि से सँए मुति । संववहारपरतया ववहारो लोगमिच्छंतो || २६१२॥ बहु० गाहा । पञ्चवर्णसम्भवेऽपि यो बहुतरो वर्णः स एवार्यमाणत्वात् प्रकटत्वादर्थः, स एवेति निश्चयोऽर्थोऽस्येति बहुव्रीहित्वादद् विनिश्चयार्थः, शेषमल्पं वर्णगणं मुञ्चति व्यवहारपरतया लोकमन्विच्छन् व्यवहारनयस्तृतीयः || २६९२॥ अथ 'पच्चुप्पण्णग्गाही' [ नि०५४०] गाहा । अस्याः भाष्यगाथा - उज्जुं "रिजुं सुतं णाणमुज्जुसुतमस्स सोऽयमुज्जुसृतो । सुतयति वा जमुज्जुं वत्युं तेणुज्जुमुत्तोति ॥२६९३॥ १० उज्जुं रिजुं गाहा " । [ उज्जु त्ति प्राकृते] संस्कृते ऋजुः वक्रविपर्ययादभिमुखमुच्यते । श्रुतं ज्ञानम् तत् ऋजु श्रुतं यस्य अभिमुखं श्रुतमस्येति ऋजुश्रुतः, शेषज्ञानाभ्युपगमात् । अथवा ऋजु वर्त्तमानम् अतीतानागतवऋपरित्यागात्, सर्वमेव बस्तु ऋजु तत् सूत्रयति गमयति तस्माद् ऋजुसूत्रम् । यद्वा वर्तमानग्राही ऋजु सू तदधिकं [तदधीनं ?], सूत्रं श्रुतं ज्ञानमस्य शेषसूत्राणां परमार्थ इति ऋजुसूत्रः ॥ २६९३॥ पच्चपणं संपतमुप्पण्णं जं व जस्स पत्तेयं । तं रिजै तदेव तस्सत्थिं वक्कमण्णं ति जमसेंन्तं || २६९४ || पचपणं गाहा | प्रत्युत्पन्नवस्तु साम्प्रतं वर्त्तमानमुच्यते, तत् प्रत्युत्पन्नं गृह्णातीति प्रत्युत्पन्नग्राही तदभ्युपगम उच्यते । प्रत्युत्पन्नं प्रत्येकं प्रत्येकमुत्पन्नं १०णाई णिक हे । २ णिच्छियो त । ३ ५ र को है । ६ य को हे त । ७ सेसिए त । १० उजुमुउत्ति - इत्यधि कमत्र प्रतौ । ११ रुजु को । १२ को । १४ गमः उत्पद्यते स उत्पन्नं प्रत्ये- प्रतौ । Jain Educationa International णिच्छित । ४ सो को हे त । यए हे । ९ रुजु हे । उज्जु त । स्थिउक्क हे । १३ संत For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy