________________
नि० ५४१]
उपोद्घात नयद्वारम् ।
५१७
जं च विसे सेहिं चिय संववहारो वि कीरते सक्खं । तेम्हा तम्मत्तं चिय फुडं तदत्यंतरमभावो ॥२६८६॥
जं च विसे से० गाहा । विशेषैरेव घटादिभिर्व्यवहारः साक्षात् क्रियमाणो दृष्टः । स्यात्-विशेषमात्रमेव सर्वम्, व्यवहारानुपातित्वात् सामान्यविशेषवत् । विशेपार्थान्तरमभाव एवेत्युक्तम् ।।२६८६ ।। 'अण्णमणणं व मतं सामण्णं जति विसेसतोऽणणं । तम्मत्तमण्णमधवा णत्थि तयं णिव्विसेस ति ॥२६८७।। ___अण्णमणणं गाहा । अनन्यं चेद् विशेपेभ्यः सामान्यम्, तदभ्युपगम्यते । एवं तर्हि विशेषमात्रंत त्, विशेषानन्तरत्वात, विशेषस्वरूपवत् । अथाऽन्यत्तद्विशेपेभ्य इत्यभ्युपगमः, ततो नास्त्येव सामान्यम्, निर्विशेषत्वात् , विशेपाथान्तरत्वात् , खपुष्पवत् ॥२६८७॥ तध चूतातिविरहितो अपणो को सो वण[१७७ प्र०स्सती णाम । अवणस्सति च्चिय तओ घडो व चूतादभावातो ॥२६८८।।
तध गाहा । वनस्पतिस्त्येिव, चूतादिविरहितत्वात्, खपुष्पवत् । अथवाऽवनस्पतिरसौ चूतादिव्यतिरिक्तत्वात् ॥२६८८॥
तो वहारो गच्छति विणिच्छयं को वणस्सती चूतो । होज्ज बँउलातिरुवो तध सव्वईव्वभेतेसु ॥२६८९।।
तो ववहारो गाहा । घृत एव वनस्पतिर्बकुलो वा, चूतादेरेव तथाभिधीयमानत्वात् , घृतादिवदेव ॥२६८९॥
अथ विनिश्चियशब्दार्थव्युत्पत्तिमधिकृत्याह-- अधिको चओ'' त्ति वा णिच्छओ ति सामण्णमस्स ववहारो । बच्चति विणिच्छयत्थं जाति विसामण्णभावं ति ॥२६९०।।
अधिको गाहा । निराधिक्ये, चयन चयः, अधिकश्चयो निश्चयः, सामान्यमुच्यते । अस्य व्यवहारः विशेषेणाप(व)हारस्तदभाव इत्यर्थः । विगतो निश्चयो विनि
१ जम्हा को हे । २ किं च--अण्ण त । ३ गमात्-इति प्रतौ । ४ ‘पमान-इति प्रतौ। ५ अथानन्तदि-इति प्रतौ । ६ °यादऽभा को त । ७ भूता इति प्रतौ। ८ उज व बउ को हे। ९ व्यव्य हे। १० चर ति क हे ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org