SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ५१६ विशेषावश्यकभाष्ये [नि० ५४१सम्मत्त० गाहा । सन्मात्रं विशेषाः, प्रमेयत्वात् , सर्वत्र चानुप्रवृत्ति(त)सदबुद्धेर्व्यभिचाराभावात् , सत्सामान्यवत् ॥२६८०॥ 'चूतो वणस्सति च्चिय मूलातिगुणो ति तस्समूहो व्य । गुम्मातयो वि एवं सव्वे ण वणस्सतिविसिट्ठा ॥२६८१॥ चूतो वण० गाहा । चूतो वनस्पतिभेदः, स वनस्पतिरेव सामान्यम् , मूलादिगुणत्वात्, चूतादिसमूहवत् : एवं चूतवद् गुल्मादयोऽपि वनस्पतिरेव, मूलादिगुणत्वात् , तत्समूहवत् । इदमुक्तमपि कुम्भादिगाथया सर्वत्र विशेषत्र्यापिताख्यानाय प्रपञ्चार्थम् ॥२६८१॥ सामण्णातो' विसेसो अण्णोऽणण्णो न णथि जति अण्णो । णिस्सामण्णतणतोऽणण्णो सामण्णमेत्तं सो ॥२६८२॥ सामण्णतो गाहा । भावितार्था । एवं सङ्ग्रहनयः ॥२६८२।। तदनन्तरं व्यवहारनयस्तस्य शब्दव्युत्पत्तिःववहरणं ववहरते से तेण ववहीरते व सामण्णं । ववहारपरी ये जतो विसेसतो तेण ववहारो ॥२६८३।। वहरणं गाहा । व्यवहरणं व्यवहार इति भावसाधनः । स च व्यवहरतीति कर्तृसाधनः, “कृत्यल्युटो बहुलम्" [पाणि०३-३-२२३] इति योगविभागात् । तेन वा व्यवहियते इति व्यवहारः कर्मसाधनः । विशेषेण वा अवहारः ॥२६८३।। सदिति भणितम्मि गच्छति विणिच्छयं सदिति किं तदण्णं ति । होज्न विसेसेहितो संववहारादवेतं जं ॥२६८४॥ सदिति गाहा । न हि यदुक्तस्तदस्तितां प्रतिपद्यते किन्तु "वच्चइ विणिच्छयत्थं ववहारी सबदब्वेसु" विनिश्चयं गच्छति विचारयति-सदित्युक्तं नाम, तत्पुनर्विशेषा एव, व्यवहारानुपातित्वात्, यतु तेभ्योऽन्यत् तत् सन्नाम नास्त्येव, व्यवहारापेतत्वात्, खपुष्पवत् ।।२६८४॥ हेतुबहुत्वप्रख्यापनं मुखप्रति प्रत्यर्थम्-अनुपल यमानत्वात् , अभूतव्यवहारत्वात् निर्विशेष वात् । विशेषाः पुनरुपलभ्यन्ते प्रत्यक्षादिभिरिति "उवलंभव्यवहाराभावातो णिबिसेसभावातो । तं णत्थि खपुष्फ पिव संति विसेसा सपच्चक्खं ॥२६८५।। उवलंभववहारा गाहा । गतार्था ॥२६८५।। १ भूतो त । २ सामन्नतो त, गाउ को । ३ ण्णताओ को हे । ४ ‘रते तेण । त । ५ व को हे। व्व त। ६ गिच्छियं त । ७ अपि च उवलं त।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy