________________
नि० ५६०] उपोद्घाते समवतारद्वारे निववादः ।
___ ५३५ सविसयमसद्दहती णयाण तम्मत्ततं च गेण्हंता । मण्णंता य विरोधं अपरिणामातिपरिणामा ॥२७७४॥ गच्छेज्ज मा हु मिच्छं परिणामा य मुहुमातिवहुभेता । होज्जाऽसत्ता घेत्तुं ण कालिए तो णयविभागों ॥२७७५।। कालियसुतं च इसिभासिताई ततिया य "मुरपण्णत्ती ।। सव्वो य दिट्टिवातो चउत्थओ होती अणुयोगो ॥२७७६"। जं च महाकप्पसुतं जाणि य सेसौणि छेयमुत्ताणि । चरणकरणाणुयोगै ति कालियत्थे उवगताणि" ॥५६०॥२७७७॥
जावन्ति गाहा । गाथाश्चतुर्विशैतिराख्यानकतोऽत्र प्रतिबद्धाः स्फुटार्थाः ॥२७५५-७७॥
एवं विहितपुधत्तेहि रक्खितज्जेहि पूसमित्तम्मि । ठविते गणम्मि किर गाहमाहिला पडिणिवेसेणं ॥२७७८।। सो मिच्छत्तोदयतो सत्तमओ णिण्हओं" समुप्पण्णो । के अण्णे छ भणिते पसंगतो णिण्वुप्पत्ती ॥२७७९।। __एवं विहितपुधत्तेहि गाहा । निहवोत्पत्तिः तन्मतविचारनिराकरणप्रपञ्चोऽतः । निद्भुते भगवद्भापितमर्थमिति निवः-पवाह्य पचायच् ) कर्तरि-स च मिथ्यादृष्टिः । यत उक्तम्-----
"सूत्रोक्तस्यै कस्याप्यरोचनादक्षरस्य भवति नरः ।" मिध्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाज्ञा च ॥ [ ॥ २७७८-७९ ।। अधवा चोतेति णयाणुयोगणिण्हवणतो कथं गुरवो । ण हि णिण्हये ति ? भण्णति जतो ण “जति णत्थि ति ॥२७८०॥ ण य मिच्छभाव[१८३-०]णाएऽवणेन्ति, जो पुण पतं पि णिण्हवति । मिच्छाभिणि वेसातो स णिण्हओ बहुरतादि व्य ॥२७८१॥
१ हन्ता को। २ गिण्हं है। ३ 'हन्ता को । ५ भपरि' को हे, अपरीणा' त । ५ सुहुम त। ६ भेए को हे । ७ सत्ते हे, मुत्ते त । ८ °भागे को । ९ तइओ को हे म दी हा । १० मुर' दी। ११ एषा गाथा हे को प्रत्योः नियुक्तिरूपा । दीपिकादिपु भाष्यत्वेन संमता । १२ साई को। १३ ताई को। १५ योगो नि को हेदी हा त। १५ ‘यछे भो त । १६ गयाई दो हा । १. अत्र जे मूले त्रयोविशतिः सन्ति, को प्रती द्वाविंशतिः सन्ति । १८ तहि हे, “पुहुनेहिं को। १. जहिं को हे । २० तम्मि को हे त । २१ गणिम्मि को हे । २२ °हिलो प° को हे म । २३ °ण्हवो को हे। २४ हप्प हे त । २५ प्यपरों प्रतौ। २६ वओं को। २. गुरु वो त । २८ हव त्ति को, हव ति हे । २२ जम्मन्ति को । ३० वयंति को हे, वयन्ति त । ३१ वयं को। ३२ ति जे ।।
www.jainelibrary.org
For Personal and Private Use Only
Jain Educationa International