Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 264
________________ नि० ५६४] उपोद्घाते समवतारद्वारे निह्नववादः । व्यक्तं स्फुटमसंदिग्धम्, न व्यक्तमव्यक्तं संदिग्धमनिश्चितमित्यर्थः । अव्यक्तं मतं येषां तेऽव्यक्तमताः अथवा उत्तरपद दोपाद्यथा भीमसेनो भीमः, भव्यसिद्धिर्भव्य इति वा अव्यक्ता आपादप्रभवाः । उत्पत्त्यनन्तरं सर्वस्यैव तत्पर्यायतिरोभावात् सामस्त्येन प्रकर्षच्छेदो विनाशः । समुच्छेदमभिधी (दमधीयते विदुर्वा - " तदधीते तद्वेद" [ पाणि० ४ |२| ५९ ] इति अण्प्रत्ययःसामुच्छेदाः अभ्यमित्रप्रभवाः । एकस्मिन् समये [हे] क्रिये समुदिते द्विक्रिया, द्विक्रियमधीते विदुर्वा वै किया गङ्गप्रभवाः । ५३७ जीवराशिरजीवराशिनजीवराशिरिति त्रयो राशयः समाहताः त्रिराशि तत् प्रयोजनं येषां ते त्रैराशिकाः पटुलुकप्रभवाः उलूकगोत्राभिधानादुद्भकः षट्पदार्थप्रज्ञापनात् षडुळूकः । स्पृष्टं जीवेन कर्म, न पुनः स्कन्धबन्द (न्ध ) वद् बद्धमित्यचद्धम् अबद्धमेषामस्तीत्यबद्धिकाः अबद्धं विदन्तीति [वा] अबद्धिका गोष्टामाहिलप्रभृतयः । एतेषां निर्गमादि वक्तव्यमिति ॥ २७८२-८४॥ सावत्थी उस पुरं सेविया मिधिल उल्लुगातीरं । " पुरिमंतरंज दसपुर रवीरपुरं च नगराई || ५६४ ||२७८५।। चोस सोलस वासा चोदी वीसुत्तरा य दोणि सता । अट्ठावीसा यदुवे पंचैव सता 'तु चोताला || ५६५ ।।२७८६॥ पंचसता चुलसीता छ च्चेव सता णवुत्तरा 'होन्ति । णाणुष्पत्ती " दुवे उपण्णा णिव्वुते सेसा || ५६६ ॥२७८७।। सावत्थी गाहात्रयं उद्देशार्थम् । तस्यानुक्रमेण प्रतिनिर्देशः ॥ २७८५-८७|| चोस वास तदा जिणेण उप्पाडितस्स णाणस्स । तो बहुरताण दिट्ठी सावत्थीए समुप्पण्णा ||२७८८॥ १४ [१७३ द्वि०] जेहा " सुदंसण जमालि" णोज्ज सार्वत्थि "तेन्दु गुज्जाणं" । पंचसता यें सहस्सं ढंकेण जमालि "मोतूणं ॥ २७८९ ।। १ सेअम्बिभा हे । २ पुरमं हे । ३ चउदस म ४ चोद्दस को दी हा, चउदस त म। ५ दुण्गि को हे म । ६ य को हे हा म त । ७ सीओ को हे । ८ नवोत दी हा । ९ हुति को हे म, होति दी हा । १० सीए को हे, तीय दी हा, तीइ म त । ११ चउदस म । ९२ साणि को हे दी हा म त । १३ दीपिकादिषु भारयत्वेन संमता । हे प्रतौ नियुक्तित्वेन संमता । १४ जिट्टा हे म १५ °लि गुज्ज म । १६ बन्थी को है। १७ बिंदु को हे त म तेंदु दी हा । १८ उजाणे को हे त दी हा म । १९° त । २० मुत्तु म, मोत को हे । २१ हेप्रतौ नियुक्तिगतत्वेन संमता, दीपिकादिषु च भाष्यगतत्वेन । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338