________________
नि० ५६४]
उपोद्घाते समवतारद्वारे निह्नववादः ।
व्यक्तं स्फुटमसंदिग्धम्, न व्यक्तमव्यक्तं संदिग्धमनिश्चितमित्यर्थः । अव्यक्तं मतं येषां तेऽव्यक्तमताः अथवा उत्तरपद दोपाद्यथा भीमसेनो भीमः, भव्यसिद्धिर्भव्य इति वा अव्यक्ता आपादप्रभवाः ।
उत्पत्त्यनन्तरं सर्वस्यैव तत्पर्यायतिरोभावात् सामस्त्येन प्रकर्षच्छेदो विनाशः । समुच्छेदमभिधी (दमधीयते विदुर्वा - " तदधीते तद्वेद" [ पाणि० ४ |२| ५९ ] इति अण्प्रत्ययःसामुच्छेदाः अभ्यमित्रप्रभवाः ।
एकस्मिन् समये [हे] क्रिये समुदिते द्विक्रिया, द्विक्रियमधीते विदुर्वा वै किया गङ्गप्रभवाः ।
५३७
जीवराशिरजीवराशिनजीवराशिरिति त्रयो राशयः समाहताः त्रिराशि तत् प्रयोजनं येषां ते त्रैराशिकाः पटुलुकप्रभवाः उलूकगोत्राभिधानादुद्भकः षट्पदार्थप्रज्ञापनात् षडुळूकः ।
स्पृष्टं जीवेन कर्म, न पुनः स्कन्धबन्द (न्ध ) वद् बद्धमित्यचद्धम् अबद्धमेषामस्तीत्यबद्धिकाः अबद्धं विदन्तीति [वा] अबद्धिका गोष्टामाहिलप्रभृतयः । एतेषां निर्गमादि वक्तव्यमिति ॥ २७८२-८४॥
सावत्थी उस पुरं सेविया मिधिल उल्लुगातीरं ।
" पुरिमंतरंज दसपुर रवीरपुरं च नगराई || ५६४ ||२७८५।। चोस सोलस वासा चोदी वीसुत्तरा य दोणि सता । अट्ठावीसा यदुवे पंचैव सता 'तु चोताला || ५६५ ।।२७८६॥ पंचसता चुलसीता छ च्चेव सता णवुत्तरा 'होन्ति । णाणुष्पत्ती " दुवे उपण्णा णिव्वुते सेसा || ५६६ ॥२७८७।।
सावत्थी गाहात्रयं उद्देशार्थम् । तस्यानुक्रमेण प्रतिनिर्देशः ॥ २७८५-८७|| चोस वास तदा जिणेण उप्पाडितस्स णाणस्स ।
तो बहुरताण दिट्ठी सावत्थीए समुप्पण्णा ||२७८८॥
१४
[१७३ द्वि०] जेहा " सुदंसण जमालि" णोज्ज सार्वत्थि "तेन्दु गुज्जाणं" । पंचसता यें सहस्सं ढंकेण जमालि "मोतूणं ॥ २७८९ ।।
१ सेअम्बिभा हे । २ पुरमं हे । ३ चउदस म ४ चोद्दस को दी हा, चउदस त म। ५ दुण्गि को हे म । ६ य को हे हा म त । ७ सीओ को हे । ८ नवोत दी हा । ९ हुति को हे म, होति दी हा । १० सीए को हे, तीय दी हा, तीइ म त । ११ चउदस म । ९२ साणि को हे दी हा म त । १३ दीपिकादिषु भारयत्वेन संमता । हे प्रतौ नियुक्तित्वेन संमता । १४ जिट्टा हे म १५ °लि गुज्ज म । १६ बन्थी को है। १७ बिंदु को हे त म तेंदु दी हा । १८ उजाणे को हे त दी हा म । १९° त । २० मुत्तु म, मोत को हे । २१ हेप्रतौ नियुक्तिगतत्वेन संमता, दीपिकादिषु च भाष्यगतत्वेन ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org