SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ नि० ५६४] उपोद्घाते समवतारद्वारे निह्नववादः । व्यक्तं स्फुटमसंदिग्धम्, न व्यक्तमव्यक्तं संदिग्धमनिश्चितमित्यर्थः । अव्यक्तं मतं येषां तेऽव्यक्तमताः अथवा उत्तरपद दोपाद्यथा भीमसेनो भीमः, भव्यसिद्धिर्भव्य इति वा अव्यक्ता आपादप्रभवाः । उत्पत्त्यनन्तरं सर्वस्यैव तत्पर्यायतिरोभावात् सामस्त्येन प्रकर्षच्छेदो विनाशः । समुच्छेदमभिधी (दमधीयते विदुर्वा - " तदधीते तद्वेद" [ पाणि० ४ |२| ५९ ] इति अण्प्रत्ययःसामुच्छेदाः अभ्यमित्रप्रभवाः । एकस्मिन् समये [हे] क्रिये समुदिते द्विक्रिया, द्विक्रियमधीते विदुर्वा वै किया गङ्गप्रभवाः । ५३७ जीवराशिरजीवराशिनजीवराशिरिति त्रयो राशयः समाहताः त्रिराशि तत् प्रयोजनं येषां ते त्रैराशिकाः पटुलुकप्रभवाः उलूकगोत्राभिधानादुद्भकः षट्पदार्थप्रज्ञापनात् षडुळूकः । स्पृष्टं जीवेन कर्म, न पुनः स्कन्धबन्द (न्ध ) वद् बद्धमित्यचद्धम् अबद्धमेषामस्तीत्यबद्धिकाः अबद्धं विदन्तीति [वा] अबद्धिका गोष्टामाहिलप्रभृतयः । एतेषां निर्गमादि वक्तव्यमिति ॥ २७८२-८४॥ सावत्थी उस पुरं सेविया मिधिल उल्लुगातीरं । " पुरिमंतरंज दसपुर रवीरपुरं च नगराई || ५६४ ||२७८५।। चोस सोलस वासा चोदी वीसुत्तरा य दोणि सता । अट्ठावीसा यदुवे पंचैव सता 'तु चोताला || ५६५ ।।२७८६॥ पंचसता चुलसीता छ च्चेव सता णवुत्तरा 'होन्ति । णाणुष्पत्ती " दुवे उपण्णा णिव्वुते सेसा || ५६६ ॥२७८७।। सावत्थी गाहात्रयं उद्देशार्थम् । तस्यानुक्रमेण प्रतिनिर्देशः ॥ २७८५-८७|| चोस वास तदा जिणेण उप्पाडितस्स णाणस्स । तो बहुरताण दिट्ठी सावत्थीए समुप्पण्णा ||२७८८॥ १४ [१७३ द्वि०] जेहा " सुदंसण जमालि" णोज्ज सार्वत्थि "तेन्दु गुज्जाणं" । पंचसता यें सहस्सं ढंकेण जमालि "मोतूणं ॥ २७८९ ।। १ सेअम्बिभा हे । २ पुरमं हे । ३ चउदस म ४ चोद्दस को दी हा, चउदस त म। ५ दुण्गि को हे म । ६ य को हे हा म त । ७ सीओ को हे । ८ नवोत दी हा । ९ हुति को हे म, होति दी हा । १० सीए को हे, तीय दी हा, तीइ म त । ११ चउदस म । ९२ साणि को हे दी हा म त । १३ दीपिकादिषु भारयत्वेन संमता । हे प्रतौ नियुक्तित्वेन संमता । १४ जिट्टा हे म १५ °लि गुज्ज म । १६ बन्थी को है। १७ बिंदु को हे त म तेंदु दी हा । १८ उजाणे को हे त दी हा म । १९° त । २० मुत्तु म, मोत को हे । २१ हेप्रतौ नियुक्तिगतत्वेन संमता, दीपिकादिषु च भाष्यगतत्वेन । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy