Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 267
________________ विशेषावश्यकभाष्ये [नि० ५६६अण्णारेम्भे अण्णं ण दीसते जथ घडो पडारम्भे ।। सिवगादयो ण कुम्भो "विध दीसत मो तददाए ॥२७९.८।। "अन्ते चिय "आरद्धा जति दीसति तम्मि "चेभको दोसो ? । अकतं व संपति फेते "किय "तीए कि व एस्सैम्मि ? ॥२७९९॥ अण्णारम्भे इत्यादि । अन्ते च्चिय इत्यादि । अन्यारम्भे अन्यन्न दृश्यते, अन्यत्वात् , पटारम्भ इव घटः । कथमन्यत्वमिति चेत् ? शिवकादीनां कुम्भस्य चान्यस्वम्, परस्परविलक्षणत्वात् , पटवत् । तस्माच्छिवकाद्यवस्थायां शिवकाधारम्भे कथमिव घटो दृश्यत इति ? अत एवासौ आरब्धो यद्यन्त एव दृश्यते स्वारम्भकाले, ततः को दोपः ? दीर्घकालत्वाभाव इत्यर्थः । तस्मादारम्भकाल एव क्रियमाणं तस्मिन्नेव च वर्तमाने सम्प्रतिकाले कृतं तद्भवति । यस्य च वादिनः सम्प्रतिकाले क्रियमाणतायां न कृतम् , तस्य कथमतीते काले क्रियाव्युपरमे, कथं चैष्यति काले क्रियाऽनारम्भसमये कृतं भवेत् , अविद्यमानत्वात् खरविषाणवत् ! ।।२७९८-९९॥ अथ ब्रूयास्त्वं-न हि दृष्टेऽनुपपन्नं नाम । दृष्टो हि घटस्य दीर्घक्रियाकाल:पान्सुआ(पांश्वा)हरण-पानीयानयन-तीमन-मईन-करीषभस्मसन्मिश्रपिण्डीकरण-चक्रदण्डाधुपकरणसंग्रह-चक्रमूर्द्धारोपण-भ्रमण-शिवक-स्थासक-कुसूलायाकारनिवर्तनानन्तरमुत्पत्तेः स कथमपलप्यते ? इति । तत आह-~ पतिसमयकजकोडीणिरवेक्खो घडगताभिलासो सि । पतिसमयकज्जकालं थूलमति ! घडम्मि लाएसि ॥२८००।। पतिसमयकज्ज० इत्यादि । 'कोटी' शब्दो बहुत्वदर्शनार्थः । प्रतिसमयमसंख्येयान्यविज्ञान(त) पदनिबन्धनानि कार्याण्युपप(ण्युत्प)यन्ते विनश्यन्ति च । तान्यविवक्षितानि, अनभिप्रेतत्वात् । अतस्तन्निरपेक्षः घटस्य गतोऽभिलाप इच्छेति घटगताभिलाषः, तदर्थ हि केन तानि बन्यप्यारभ्यन्ते, तद्भावभावितत्वात, तत्कमलन्यत्वात् । अतः कार्यकोटोकालमपि स्वाभिप्रेतकार्य स्थूलमतित्वादविचारक्षमबुद्धिवाद् घटकार्ये लगयसि स्वाभिप्रायः(यम्) । से कि मसिदान्तदोपः । त्वबुद्धिदोष एवासावियुपालम्भः ।।२८००॥ इतरः१ रंभे को हे । २ य त । ३ कह त, किह को हे । ५ गट को हे त। ५ रंभे को हे । ६ कुंभो को हे । ७ कध त । । ८ 'सए हे। २. दट्ठाए त । १० अंते को हे । ११ रद्धो को हे त । १२ चेव को हे त । १३ गए को हे त । १४ कह को हे त । १५ कीरउ को हे त । १६ कह को हे त । १७ एसम्मि त । १८ मई हे । १९. स किमःसत् सि०-इति प्रतौ । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338