SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ विशेषावश्यकभाष्ये [नि० ५६६अण्णारेम्भे अण्णं ण दीसते जथ घडो पडारम्भे ।। सिवगादयो ण कुम्भो "विध दीसत मो तददाए ॥२७९.८।। "अन्ते चिय "आरद्धा जति दीसति तम्मि "चेभको दोसो ? । अकतं व संपति फेते "किय "तीए कि व एस्सैम्मि ? ॥२७९९॥ अण्णारम्भे इत्यादि । अन्ते च्चिय इत्यादि । अन्यारम्भे अन्यन्न दृश्यते, अन्यत्वात् , पटारम्भ इव घटः । कथमन्यत्वमिति चेत् ? शिवकादीनां कुम्भस्य चान्यस्वम्, परस्परविलक्षणत्वात् , पटवत् । तस्माच्छिवकाद्यवस्थायां शिवकाधारम्भे कथमिव घटो दृश्यत इति ? अत एवासौ आरब्धो यद्यन्त एव दृश्यते स्वारम्भकाले, ततः को दोपः ? दीर्घकालत्वाभाव इत्यर्थः । तस्मादारम्भकाल एव क्रियमाणं तस्मिन्नेव च वर्तमाने सम्प्रतिकाले कृतं तद्भवति । यस्य च वादिनः सम्प्रतिकाले क्रियमाणतायां न कृतम् , तस्य कथमतीते काले क्रियाव्युपरमे, कथं चैष्यति काले क्रियाऽनारम्भसमये कृतं भवेत् , अविद्यमानत्वात् खरविषाणवत् ! ।।२७९८-९९॥ अथ ब्रूयास्त्वं-न हि दृष्टेऽनुपपन्नं नाम । दृष्टो हि घटस्य दीर्घक्रियाकाल:पान्सुआ(पांश्वा)हरण-पानीयानयन-तीमन-मईन-करीषभस्मसन्मिश्रपिण्डीकरण-चक्रदण्डाधुपकरणसंग्रह-चक्रमूर्द्धारोपण-भ्रमण-शिवक-स्थासक-कुसूलायाकारनिवर्तनानन्तरमुत्पत्तेः स कथमपलप्यते ? इति । तत आह-~ पतिसमयकजकोडीणिरवेक्खो घडगताभिलासो सि । पतिसमयकज्जकालं थूलमति ! घडम्मि लाएसि ॥२८००।। पतिसमयकज्ज० इत्यादि । 'कोटी' शब्दो बहुत्वदर्शनार्थः । प्रतिसमयमसंख्येयान्यविज्ञान(त) पदनिबन्धनानि कार्याण्युपप(ण्युत्प)यन्ते विनश्यन्ति च । तान्यविवक्षितानि, अनभिप्रेतत्वात् । अतस्तन्निरपेक्षः घटस्य गतोऽभिलाप इच्छेति घटगताभिलाषः, तदर्थ हि केन तानि बन्यप्यारभ्यन्ते, तद्भावभावितत्वात, तत्कमलन्यत्वात् । अतः कार्यकोटोकालमपि स्वाभिप्रेतकार्य स्थूलमतित्वादविचारक्षमबुद्धिवाद् घटकार्ये लगयसि स्वाभिप्रायः(यम्) । से कि मसिदान्तदोपः । त्वबुद्धिदोष एवासावियुपालम्भः ।।२८००॥ इतरः१ रंभे को हे । २ य त । ३ कह त, किह को हे । ५ गट को हे त। ५ रंभे को हे । ६ कुंभो को हे । ७ कध त । । ८ 'सए हे। २. दट्ठाए त । १० अंते को हे । ११ रद्धो को हे त । १२ चेव को हे त । १३ गए को हे त । १४ कह को हे त । १५ कीरउ को हे त । १६ कह को हे त । १७ एसम्मि त । १८ मई हे । १९. स किमःसत् सि०-इति प्रतौ । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy