________________
नि० ५६६ ]
जमालिनिवः । को चरि'मसमयणियमो पदमे च्चिय तो ण कीरते कज्जं । णाकारणं ति कज्जं तं 'चेवंतम्मि से समये ॥२८०१॥
को चरिम० इत्यादि । भवतोऽपि घटार्थ एव मृन्मनारम्भः । स किमर्थ मृन्मात्र एव प्रथमसमये घटो नारभ्यते, चरमसमय एव प्रतीक्ष्यते तदीयकालः ? चरमसमयप्रति(ती क्षणादेव दीर्घक्रियाकालत्वमित्यभिप्रायः। उच्यते-विपरीतकारणमपरकारणं च कार्य न भवतीति घटकार्यस्य कारणं तदुपान्त्यसमये यत् कार्यम्, अतः तदवश्यं प्रतीक्षितव्यमिति चरमसमयनियमः कार्यस्य ॥२८०१॥
तेणेह कज्जमाणं णियमेण क कतं तु भयणिज्ज । किंचिदिह कज्जमाणं उवरतकिरियं व्वे 'होज्जाहि ॥२८०२।।
तेणेह कज्जमाणं इत्यादि । तेन तस्मात् इह नये ऋजुमूत्रे क्रियमाणं नियमात् कृतं तावन्मात्रनिप्पत्तेः । कृतं तु वस्तु भजनीयं द्विधा सम्भवित्वात्-स्यात् क्रिय. माणमाविष्टक्रियम् , स्यादुपरतः(त)क्रियमभिलपितकार्यनिप्पत्तेः कृतार्थत्वात् ।।२८०२॥
अथ दान्तिकार्थनिरूपणाय प्रकृतः संस्तारकवस्तूपनयःजं जत्थ णभोदेसे [१८४-द्वि०] अत्थुवति जत्थ जत्थ समयम्मि । तं तत्थ तत्थमत्युतमत्थुव्वंतं पि तं 'चेअ ॥२८०३॥
जं जत्थ णभोदेसे इत्यादि । यद्य(यद) आकाशदेशे वस्त्रमास्तीर्यते यत्र तत्र समये तत् तत्र वस्त्रमास्तर्ण भव-यास्तीर्यमाणं च, तदेवं यावत् सर्व पाश्चात्यवस्त्रान्त(स्त). रणमन्त्यसमये, तदास्तीर्णमेवोपरतास्तरणक्रियम् ॥२८०३।।
बहुवत्थेत्थुरणविभिण्णदेस किरियादिकज्जकोडीणं । मण्णसि दीहं कालं जति संस्थारस्स किं तत्थ ! ॥२८०४।।
बहुवत्थ० गाहा। एवं बहुवस्त्रास्तरण विभिन्नदेशक्रियादिसूक्ष्मकाल कार्यकोटीनां यदि त्वं दीर्धकालं मन्यसे किं तत्र संस्तारकस्योपान्त्यसमयारब्धस्यान्त्यसमयनिष्पन्नस्येति ? ॥२८०४।।
पतिसमयकज्ज कोडीविमुद्दो संथारयाधिकतकज्जो । पतिसमयकज्जकालं कि संस्थारम्मि लाएसि ॥२८०५।।
पतिसमय० गाहा । गतार्था ॥२८०५।।
१ चरम हे । २ पडमु त । ३ 'रई को। १ चोवं° जे । ५ व को, चहे। ६ हुज्जा हे । ७ वाय को। ८ चंव को हे त । ९ वन्युत्तर त, थायर को, थत्तर हे। १० संथा को हे त । ११ तस्स हे। १२ कार्यनोदीनां - इति प्रतौ । १३ कथं हे, वह त । ११ संथा को हे त ।
For Personal and Private Use Only
www.jainelibrary.org
Jain Educationa International