________________
विशेषावश्यकभाष्ये
सो उज्जुसुतणयमतं अमुगंतो ण पडिवज्जते जाये । are मा 'विसंपण्णा जिणं चेअ || २८०६ || पियदंसणा वि पंतिणोऽणुरागतो तम्मतं चिय पवण्णा ।
५४३
कोवहिताऽगणिदद्भवत्यैदेसा तयं भणति ।। २८०७॥ सावय ! संघाडी मे तुमए दइति सोविय तमाह । णणु तुम्भ उज्झमाणं दहन्ति मतोऽवसिद्धंतो ||२८०८ || डड्ढ ण देज्झमाणं जति वि गतेऽणागते व का संका । काले तदभावात संघाडी कम्मिते दड्ढा ? ।।२८०९ ॥
सो उज्जुसुत० गाहा । पियदंसणा विगाहा । सावय ! संघा० गाहा । डद्दट्ठ गाहा । यदा प्रतिपद्यमानोऽपि जमालि: ऋजुसूत्रनयमतमश्रदधद् भगवद्वचनं न प्रतिपद्यते, तदा शेषप्रत्रजिताः सम्बुद्धाः भगवन्तमुपसम्पन्नाः । प्रियदर्शना तु तद्भायां भर्तृ (र्तुः) अनुवृत्त्या जमालिदर्शनं प्रतिपन्ना सती दंकश्रावको पहिताग्निदश्व (घ) वस्त्र देशा श्रावकमुपालभमाना 'संघाडी मे दग्धा' इति ब्रुवती ढकेन पर्यनुयुक्ता आर्ये ! दद्यमाना सङ्घाडी दग्धेति भवता मायं सिद्धान्तः कथम् उच्यते ? नन्वयमभ्युपगमविरोधः आर्यायाःयदि दह्यमानं न दग्धम्, विगते दाहकालेऽनागते वा का दग्धाशङ्का, अतीतानागतयोरभावाद, वर्तमाने च दग्धाभावात् कस्मिन् काले तव सङ्घाडी दग्धा ! ।।२८०६-९॥
तमेव वाभ्युपगमं कस्य दृढयन्ति
अध वाण देज्झमाणं दड् दाह किरि[ १८५ प्र० ]यासमत्ती यें । किरियाभावे दड् जति दड् किंण तेलोक्क ? ॥२८१० ॥
[ नि० ५६६
अथैवमार्यायाः अभिप्रायः- दह्यमानं दग्धं न भवति किन्तु दाह किया परिसमाप्तौ दग्धं भवति, एवं तर्हि त्वन्मते त्रैलोक्यमपि दग्धं भवतु, अविद्यमानदाहक्रियत्वात्, परिसमाप्तदाहाभिप्रेतकार्यवत् ॥ २८१० ||
उज्जुसुतणयमतातो वीरजिणेन्देव यणावलम्बीणं ।
१६
जुज्जेज्ज डज्झमाणं "डडं वोत्तु ण "तुभं ति ॥ २८११॥
१ केई को हे त । २ चेव को हे त । ३ पो त । ४ देव को हे त । ५ वत्थु त । ६ इदं ति को हे। ७न को है । ८ दडूडं को हे त । ९ उज्झ को हे त । १० समय - इति प्रतो । ११ उज्स को हे त । १२ तीए को हे त । १३ १५ 'लंबों को हे । १६ दर्द को है ।
तेलुक हे । को, तुझ
१४ 'जिद' को हे । हे । १८
१७ तु
।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org