SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ नि०५६६] जमालिनिह्नवः । ५३९ किरिया० गाहा । विफला च क्रिया, सर्ववस्तूनां कृतःवान्निप्पन्नघटवत् । तस्मादकृतमविद्यमानं च क्रियते, प्रागभूतं भवद् दृष्टमिति । अन्यथा किमिति दीर्घेण कालेन घटनिष्पत्तिः ? एतच्च भवताऽपि प्रतिपन्नमेव ॥२७९३॥ णारंभे चिय दीसति ण सिवादद्धाय दीसइ तदंते । तो ण हि किरियाकाले जुत्तं कज्जं तदंतम्मि ॥२७९४॥ णारंभे च्चिय गाहा । क्रियमाणतावस्थाया आरम्भसमये, शिवकायद्धायां च घटादर्शनात् सर्वस्याश्च क्रियायाः अन्तेऽभीष्टकार्य घटादि दृश्यते । तस्मात् क्रियाकाले क्रियमाणावस्थायां न युक्तं कृतत्वम् , कार्यम्यादर्शनात् . आरम्भकाल ए(इ)व । यत्र च युक्त कार्यस्य कृतवं तत्रादर्शनमपि नास्ति, यथा क्रियापर्यन्ते तत्क्रमलभ्यत्वात् घटनिष्पत्तिकाले ॥२७९४॥ अथवा आचार्याणां मतमाख्यायते--- थेराण मतं गाकतमभावतो कीरते खपुष्पं व । अहव अकतं पि कीरति कीरतु तो खरविसाणं पि ॥२७५९॥ णिच्चकिरियातिदोसा जणु तुल्ला अ[१८४-०]सति कहतरया वा । पुवमभूतं च ण ते दीसति किं खरविसाणं पि? ॥२७९६।। थेराण गाहा । स्थविराः श्रुतज्ञाना-ताः । तेषां मतम्-नाकृतं क्रियते, अभाक्वान्, खपुष्पवत् । अथ तस्य जन्माभ्युपगमः--पूर्वमभूतमकृतमेव क्रियते । ततोऽनिष्टाऽऽपादनम्-खरविषाणमपि क्रियताम् , क्रियमाणं भवतु, अकृतत्वात्, त्वदिष्टघटवत् । यच्च त्वया दोपजालमुपक्षिप्यते विद्यमानस्य करणे, तत् सर्वमविद्यमानकरणेऽपि तद वस्थम्-सर्व तत्रापि दोपाः, असति अविद्यमाने क्रियमाणे कष्टतरा वा दोषा भवेयुः मत्यन्तासम्बद्धत्वादयः । दृश्यतां वा-क्रियते स्वर विपाणं पूर्वमभृतत्वादिष्ट कार्यवत् । यदा(द)ऽभूतप्रादुर्भावे भवतोपपत्तिरुच्यते क्रियाकालद्वाघीयस्वम्, तन्नवास्ति दीर्घकालकरणं घटस्य, यस्मादन्यदीय एवा सौ दीर्घकालो न घटस्येति ।।२७९५-९६॥ पतिसम उप्पण्णाणं परोप्परविलक्खणाण' मुबहणं । दो हो किरियाकालो जति दीसति किं थे कुंभस्स ।।२७९॥ पतिसमउप्पण्णाणमित्यादि । इह प्रतिसमयं पिण्ड-शिवक-स्थासक-कुशूलादय उत्पद्यन्ते परस्परविलक्षणा ववश्च । तेषां बहुत्वाद्यपि(दि) क्रियाकालो दी? भवति, ततः किमायातं कुम्भस्य ! तदासौ नैवारब्ध इति ॥२७९७॥ १ 'द्धाए को हे त । न्यायारम्भ-इति प्रतौ । : तस्मिन-इति प्रतौ । ४ जनातेरभ्यु० इति प्रतौ । ५ वलण हे । ६ य को हे, व त । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy