Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
५१८
विशेषावश्यकभाष्ये
[ नि० ५४१
श्चयः, विगता सामान्यता विसामान्यभाव इति । तदर्थं सामान्याभावाय गच्छतिविनिश्चयार्थ व्रजतीति ॥ २८९० ॥
भमराइ पंचवण्णाई णिच्छए जत्थ वा जणवतस्स ।
अत्थे विणिच्छयो सो विणिच्छयत्थो त्ति जो गज्झो || २६९१||
भमराइ० गाहा । अथवा विशेषेण निश्चयः - प्रत्ययः, स च यः सकलजनपदेन आगोपालं प्रतीयते स प्रत्ययो विनिश्चयः, न कतिपयविपश्चित्परिग्रहः पञ्चवर्णो भ्रमर इति, बहुतरलोकप्रतीतेः कृष्णो भ्रमर इति । अर्थत इत्यर्थो ग्राह्यः, स लोकविनिश्चयोऽर्थो यस्य विनिश्चितार्थ इति ॥२६९१॥
बहुतओ ति तं चिय गमेति सन्ते वि से सँए मुति । संववहारपरतया ववहारो लोगमिच्छंतो || २६१२॥
बहु० गाहा । पञ्चवर्णसम्भवेऽपि यो बहुतरो वर्णः स एवार्यमाणत्वात् प्रकटत्वादर्थः, स एवेति निश्चयोऽर्थोऽस्येति बहुव्रीहित्वादद् विनिश्चयार्थः, शेषमल्पं वर्णगणं मुञ्चति व्यवहारपरतया लोकमन्विच्छन् व्यवहारनयस्तृतीयः || २६९२॥
अथ 'पच्चुप्पण्णग्गाही' [ नि०५४०] गाहा । अस्याः भाष्यगाथा - उज्जुं "रिजुं सुतं णाणमुज्जुसुतमस्स सोऽयमुज्जुसृतो । सुतयति वा जमुज्जुं वत्युं तेणुज्जुमुत्तोति ॥२६९३॥
१०
उज्जुं रिजुं गाहा " । [ उज्जु त्ति प्राकृते] संस्कृते ऋजुः वक्रविपर्ययादभिमुखमुच्यते । श्रुतं ज्ञानम् तत् ऋजु श्रुतं यस्य अभिमुखं श्रुतमस्येति ऋजुश्रुतः, शेषज्ञानाभ्युपगमात् । अथवा ऋजु वर्त्तमानम् अतीतानागतवऋपरित्यागात्, सर्वमेव बस्तु ऋजु तत् सूत्रयति गमयति तस्माद् ऋजुसूत्रम् । यद्वा वर्तमानग्राही ऋजु सू तदधिकं [तदधीनं ?], सूत्रं श्रुतं ज्ञानमस्य शेषसूत्राणां परमार्थ इति ऋजुसूत्रः ॥ २६९३॥
पच्चपणं संपतमुप्पण्णं जं व जस्स पत्तेयं ।
तं रिजै तदेव तस्सत्थिं वक्कमण्णं ति जमसेंन्तं || २६९४ ||
पचपणं गाहा | प्रत्युत्पन्नवस्तु साम्प्रतं वर्त्तमानमुच्यते, तत् प्रत्युत्पन्नं गृह्णातीति प्रत्युत्पन्नग्राही तदभ्युपगम उच्यते । प्रत्युत्पन्नं प्रत्येकं प्रत्येकमुत्पन्नं
१०णाई णिक हे । २ णिच्छियो त । ३ ५ र को है । ६ य को हे त । ७ सेसिए त । १० उजुमुउत्ति - इत्यधि कमत्र प्रतौ । ११ रुजु को । १२ को । १४ गमः उत्पद्यते स उत्पन्नं प्रत्ये- प्रतौ ।
Jain Educationa International
णिच्छित । ४ सो को हे त ।
यए हे । ९ रुजु हे । उज्जु त । स्थिउक्क हे ।
१३
संत
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338