Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 255
________________ विशेषावकभाष्ये [नि० ५४२ 1 जावतो वयण० गाहा । " अण्णो वि य आदेसो ।" [ नि०५४२ ] इत्यत्र - अपि शब्दान्न सप्तैव नयशतानि न वा पञ्चैव परिमितानि अपि शब्दादेतदुक्तं भवतियावन्तो वचनमार्गाः तावन्न एवं नयाः यावन्तश्च नयाः तावन्त एव परसमयाः । तत्र सर्वेऽपि परमया समुदायात् सम्यात्वं भजन्ते स्याद्वादशासनमित्यर्थः ॥ २७३६॥ 1 ५२८ एतदसहमानः कश्चिदाह ण समेति ण य समेता सम्मतं विय वत्थूणो गंगा । विधाता य णया विरोधतो वरिणो वेअ || २७३७॥ ण समेन्तीत्यादि । न समवयन्ति नया इति प्रतिज्ञा, परस्परविरुद्वत्वात्, वैरिण इव । समवायमभ्युपगम्यापि समत्रेता अपि न सम्यक्त्वं भजन्ते, न वा वस्तुनो गमकाः, वस्तुविघातायैव नया त्रयाणामपि पक्षाणां तावेव हेतुदृष्टान्तौविरुद्धत्वात् वैरिण इति ॥२७३७|| एतदनैकान्तिकख्यापनायाह - सच्चे समेन्ति सम्मं वेगवसातो गया विरुद्धा वि । भिच्चत्रवहारिणो इव रायोदासीणवसवत्ती ॥२८३८॥ देसगमणत्तणातो गर्मेये चिचयवत्थूणां सुतादि व्य । सव्वे पत्ता केवलमिव सम्मभावम् || २७३२९ ।। सच्चे समेन्तीत्यादि । न समयन्ति नया इति को विपक्षः ? येषां समवायोऽस्ति । तयथा व्यवहारदर्शि राजसमीपे अर्थव्यवहारिगां समवायोऽस्ति तेषु चविरुद्रत्वमदृष्टमित्यनैकान्तिकः । ते च तेन राज्ञा उदासीनेन वा सम्यग्व्यवहारदशनाद् भूतार्थं प्रतिपद्यमानाः सम्यक्त्वमपि भजन्त इति । द्वितीयप्रतिज्ञायामप्यनैकान्तिकात्याबा परस्परविरुद्वा अपि राज्ञा वशित्यति कार्यन्ते तवान्तिकः । इहापि न येषु दान्तिकोऽर्थोऽपनयः - राजा ( राज्ञः इवोदासीनत्वात् स्याद्वादः, अर्थिप्रत्यर्थिन इव नयाः, राः सेवकवत् भृत्यवद्रा | ईवी - " अथ तृतीय प्रतिज्ञायाः प्रतिवचनं" विरुद्धाऽव्यभिचारितया प्रत्यनुमानम् -- वस्तुनो गमकाः नयाः, वस्तुदेशगमकत्वात् श्रुनादिवत् । यथा चत्वारि Jain Educationa International १ °ति को । २ तं नेव व को हे त । ३ मंगो त । ४ वेरिं को हे त । ५ यैव धान पात्र इति प्रतौ । ६ मेंति को, समयंति हे । ७ वेग त । ८ वा त । ९ विभिच्च त । १० 'मग' हे त । ११ मंग को हे त । १२ संम को, म्रम्म त । १३ “गमा त । १४ त्वाप्रीति का इति प्रतौ । १५ राजामेक नृत्य - इति प्रतौ । For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338