________________
विशेषावकभाष्ये
[नि० ५४२
1
जावतो वयण० गाहा । " अण्णो वि य आदेसो ।" [ नि०५४२ ] इत्यत्र - अपि शब्दान्न सप्तैव नयशतानि न वा पञ्चैव परिमितानि अपि शब्दादेतदुक्तं भवतियावन्तो वचनमार्गाः तावन्न एवं नयाः यावन्तश्च नयाः तावन्त एव परसमयाः । तत्र सर्वेऽपि परमया समुदायात् सम्यात्वं भजन्ते स्याद्वादशासनमित्यर्थः ॥ २७३६॥
1
५२८
एतदसहमानः कश्चिदाह
ण समेति ण य समेता सम्मतं विय वत्थूणो गंगा । विधाता य णया विरोधतो वरिणो वेअ || २७३७॥
ण समेन्तीत्यादि । न समवयन्ति नया इति प्रतिज्ञा, परस्परविरुद्वत्वात्, वैरिण इव । समवायमभ्युपगम्यापि समत्रेता अपि न सम्यक्त्वं भजन्ते, न वा वस्तुनो गमकाः, वस्तुविघातायैव नया त्रयाणामपि पक्षाणां तावेव हेतुदृष्टान्तौविरुद्धत्वात् वैरिण इति ॥२७३७||
एतदनैकान्तिकख्यापनायाह
-
सच्चे समेन्ति सम्मं वेगवसातो गया विरुद्धा वि । भिच्चत्रवहारिणो इव रायोदासीणवसवत्ती ॥२८३८॥ देसगमणत्तणातो गर्मेये चिचयवत्थूणां सुतादि व्य । सव्वे पत्ता केवलमिव सम्मभावम् || २७३२९ ।।
सच्चे समेन्तीत्यादि । न समयन्ति नया इति को विपक्षः ? येषां समवायोऽस्ति । तयथा व्यवहारदर्शि राजसमीपे अर्थव्यवहारिगां समवायोऽस्ति तेषु चविरुद्रत्वमदृष्टमित्यनैकान्तिकः । ते च तेन राज्ञा उदासीनेन वा सम्यग्व्यवहारदशनाद् भूतार्थं प्रतिपद्यमानाः सम्यक्त्वमपि भजन्त इति । द्वितीयप्रतिज्ञायामप्यनैकान्तिकात्याबा परस्परविरुद्वा अपि राज्ञा वशित्यति कार्यन्ते तवान्तिकः । इहापि न येषु दान्तिकोऽर्थोऽपनयः - राजा ( राज्ञः इवोदासीनत्वात् स्याद्वादः, अर्थिप्रत्यर्थिन इव नयाः, राः सेवकवत् भृत्यवद्रा | ईवी
-
"
अथ तृतीय प्रतिज्ञायाः प्रतिवचनं" विरुद्धाऽव्यभिचारितया प्रत्यनुमानम् -- वस्तुनो गमकाः नयाः, वस्तुदेशगमकत्वात् श्रुनादिवत् । यथा चत्वारि
Jain Educationa International
१ °ति को । २ तं नेव व को हे त । ३ मंगो त । ४ वेरिं को हे त । ५ यैव धान पात्र इति प्रतौ । ६ मेंति को, समयंति हे । ७ वेग त । ८ वा त । ९ विभिच्च त । १० 'मग' हे त । ११ मंग को हे त । १२ संम को, म्रम्म त । १३ “गमा त । १४ त्वाप्रीति का इति प्रतौ । १५ राजामेक नृत्य - इति प्रतौ ।
For Personal and Private Use Only
www.jainelibrary.org