________________
૬૨૨
नि० ५४२]
उपोद्घाते नयद्वारम् छमस्थज्ञानानि देशगमकत्वेऽपि वस्तुपरिच्छेदकानि, तथा नया इति । सर्वे समस्तवस्तुगमकाः, अपाकृतप्रतिबधत्वात , वे वलदत् । नयानामितराऽपेक्षाऽभावो दोष इति ज्ञानप्रतिबन्धः । समस्तसमुदाये तदितरसापेक्षत्वात् प्रतिबन्धाभावः । स्वमतसम्भवाच्च सर्वगुणोपसंग्रहः । अपाक्ष(कृतप्रतिबन्धत्वं च सम्यक्त्वमिति ॥२७३८-३९।।
अयैवं देशगमकत्वे सति कथं प्रत्येकं मिथ्यादृष्टयो नया इत्युच्यन्ते -- जमणेगधम्मणो वत्थूणो तदंसे वि सव्वपडिवत्ती। अंध व्व गयावयवे तो मिच्छदिहिणो वीमुं ॥२७४०।।
जमणेग० गाहा । विश्वग् मिथ्यादृष्टयो न्याः, अनेकधर्मणो वस्तुनोऽशेऽपि सकलवस्तुप्रतिपत्तेः, गजैकावयवस्पर्शनोपजातसमरतहस्तिविज्ञानान्धवत् ॥२७४०॥ ____एतद्वैपरीत्येन च सम्यक्त्वम् -- .. जं पुण समत्तपज्जायवत्थुगमयन्ति समुदिता तेण । सम्मत्तं चक्खुमतो सव्वगयावयवगहणे व ॥२७४१।।
जं पुण गाहा । त एव समुदिताः नयाः सम्यग्दृष्टयः, सकलपर्यायसंग्राहित्वात् समस्तरा(ग)जावयवग्रहणपूर्वक समस्तगजविज्ञानचक्षुप्मापुरुषवत् । पुनरपि दृष्टान्तिा]न्तरप्रदर्शनं सुखप्रतिपत्त्यर्थम् । स्याद्वादस्य च सर्वस्यापि(सर्वस्वामित्वदर्शनार्थम् ॥२७४१॥
ण समत्तवत्थुगमया वीमुं रतणावलीऐ मणेयो व्व ।। सहिता समत्तग[१८०-द्वि०]मया मणयो रतणावली, व्य ॥२७४२।।
ण समत्त० गाहा । न समस्तवस्तुगमकाः पृथग्भूताः नयाः, परस्परनिरपेक्षत्वात् पृथस्थितरत्नावलीव्यपदेशाऽनर्ह मणय इव । त एव च समुदिताः समस्तलाभिनः, यथास्थानविनियोगपरस्परसापेक्षत्वात् , एकसूत्रप्रतिब-धरचनावस्थितरत्नावलीमणय इव ।।२७४२॥
अस्यैवोपसंहारगाथा । एवं सविसयसच्चे परविसयपरम्मुहे णेए णातुं । जेएसु ण सम्मुज्झति ण य समयासादणं कुणति ॥२७४३।।
एवं सविसय० गाहा । स्फुटार्था ॥२७४३।। १ ने, नोमितरपे-इति प्रतौ। २ धम्मुगो त । ३ च हे । ४ अन्ध हे । ५ वीस हे। ६ °मगनित्त को हे, मगन्ति त । ७ तेणं को हे । ८ "हणि त । ९ ले ण त । १० मणउ को हे, त । ११ महि त । १२ लीओ। १३ मण वयवत इति प्रतौ । १४ परंमु को परंमुह हे । १५ तए हे। १६ संमु को है।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org