________________
५३०
विशेषावश्यकभाष्ये
अत्थं जो ण समेक्खति णिकखेवणयप्पमाणतो विधिणा । तस्माजुत्तं जुत्तं जुत्तमजुत्तं व पडिभाति || २७४४॥
अत्थ जो गाहा । निक्षेपैर्नामस्थापनादिभिः, प्रमाणैर्मतिज्ञानादिभिः, विधिना निर्देशः- सदाद्यनुयोगद्वारैश्च योऽर्थान् समीक्षते स सम्यग्वादी, सकलवस्तु संप्राहित्वात् । यः पुनरेवं न समीक्षते स विपरीतग्राहित्वान्मिथ्यावादी । यस्मात्तस्य 'अयुक्तम्' एकान्तनयमतं युक्तवत् प्रतिभाति, युक्तं च सर्वनयापेक्षस्याद्वादरूपमयुक्तं प्रतिभाति पित्ताभिभूतस्य क्षीरकटुकत्ववत् ॥२७४४॥
परसमए गणयमतं तप्पडिवक्खणयतो णियत्तेज्ज ।
समए व परिग्गहितं परेण जं दोसबुद्धीए || २७४२ ।।
[अस्या गाथाया व्याख्या प्रतौ नोपलभ्यते । ] । २७४५॥ एते हि दिविते परूवणा सुत्तअत्यधणाय ।
इह पुण अवगम अधिकारो "तीहि उस्सैणं ।। ५४३ || २७४६ || एते हि दिट्टि० गाहा । एतैर्नैगमादिभिः सप्तभिः प्रभेदैः दृष्टिवादे सर्ववस्तुप्ररूपणा, सूत्रार्थकथनं च । इह पुनः कीलिकसूत्रे नाभ्युपगमो नावश्यं नर्यैरेव सूत्रव्याख्या कर्त्तव्या, किन्तु संमूढमेव यथा सुखमवतारयितव्याः श्रोत्रपेक्षं, तत्रापि प्रायस्त्रिभिरेवाधैरधिकार आदर इत्यर्थः । उत्सन्नशब्दः प्रायशः शब्दार्थे ॥२७४६॥
एतस्यैवार्थस्य भाष्यगाथा -
पायं संववहारो ववहारंतेहि तीहि ' जं लोए ।
तेण परिकम्मणत्थं कालियसुत्ते तदधिकारो ॥२७४७||
पायं संववहारो इत्यादि गतार्था || २७४७॥
किं पुनरेवं प्र[त्या]ख्याय नयाधिकारं पुनस्त्रिनयपरिग्रहः ! उच्यते । यस्मात् -
णत्थि एहि विणं सुत्तं अत्थो ये जिणमते किंचि ।
आसज्ज तु सोतारं गए णयविसारतो या ||५४४|| २७४८||
[नि० ५४३
10
णत्थि गाहा । नयविरहितं सूत्रमर्थो वा नैवास्ति जिनमते । सर्वनयानुयो - गाव्याख्यानं सामस्त्येन सम्प्रतिकाले वक्तुमशक्यमाचार्येण न वा शिष्येण प्रहीतुं
Jain Educationa International
१ 'मिवख को हे त । २ निवत्तेज्जा को हे । ३ एएहि को हे दी हा म । ४ कहा ए को है । ५ तहि त, तीहिं को हे म, तीहि उ दोहा । ६ भोस को हे म दी हा त । ७ कालोनस इति प्रतौ । ८ तेहि को । ९ तिद्दि य को, तिहि य है, तेहि यत । १० एहि को हे । ११ व दो हा म । १२ छूया त ।
For Personal and Private Use Only
www.jainelibrary.org