________________
नि० ५३४]
उपोद्घाते प्रत्यय-लक्षणद्वारे ।
४९७
आता गुरवो इत्यादि । आत्मा गुरवः शास्त्रमिति च प्रत्ययास्त्रयः । वाशब्दो विकल्पार्थः । तत्राऽऽदिम एवात्मप्रत्ययः 'जिनस्य' तीर्थकरस्य, स्वप्रत्यक्षत्वात, स्वसंवेद्यत्वादित्यर्थः । तच्छिष्य-प्रशिष्याणां तु त्रिप्रकारोऽपि प्रत्ययः ॥२६१२॥
मात्मा तावत्तेषां स्वसंवेद्यज्ञानत्वात् । गुरवः कथं प्रत्यय इति तदुच्यते-- एस गुरू सवण्णू पच्चक्खं सव्वसंसयच्छेत्ता । भयरागदोसरहितो तल्लिंगाभावतो जं च ॥२६१३॥ अणुवगतपराणुग्गहपरो पमाणं च जं तिभुवणस्स । सामाइओवंदेसे तम्हा सद्धेयवयणो त्ति ॥२६१४॥
एस गुरू सवण्णू इत्यादि, अणुवगतपराणुग्गह ० इत्यादि च गतार्थम् ॥२६१३-१४।
अथ शास्त्रं कथं प्रत्यय इत्युच्यते-- सत्थं च सव्वसत्तोवकारि पुब्बावरा विरोधीदं । सव्वगुणादाणफलं सैन्वं सामाइयज्झयणं ॥२६१५॥
सत्थं च सब० इत्यादि । प्रमाणमेतच्छास्त्रम्, सर्वसत्त्वोपकारित्वात, पूर्वापराऽविरोधित्वात् , सर्वगुणादानफलत्वात्, केवलज्ञानवत् । २६१५।।
अथात्मप्रत्ययता शिष्याणामित्यत्रोपपत्तिः प्रमाणम् -- बुज्झामो णं णियमिव विष्णाणं संसयादभावातो । कम्मक्खयोवसमतो य होति सप्पच्चयो तेर्सि ॥२६१६॥दारं।।
'बुद्ध्यामहे' इत्यादि । सामायिकज्ञानं स्वप्रत्ययमिति विगतसंशय-विपर्ययाऽनध्यवसायत्वात्, कर्मक्षय-क्षयोपशमहेतुकत्वात्, निर्जविज्ञानवत् ॥२६१६॥
प्रत्ययानन्तरं लक्षणस्वरूपनिरिणायेदम् उच्यतेणाम ठवणा दविए सरिसर्यसामण्णलक्खणागारे । गतिरागतिणाणत्ती णिमित्तउप्पातविगती य ॥५३४॥२६१७॥दारगाधा।।
१ च्छेया को हे त । २ 'इयउर्व को हे। ३ देसो त । १ 'रावरों त । ५ सच्चं को। ६ °ण इत्यादि बुद्धयामहे ॥सा -इति प्रतौ । ७ ‘शयो विपर्ययोऽनध्य-इति प्रतौ । ८ 'निजावि' इति प्रतौ । ९ रिसे साम को हे त दी हा म। १० गत्ते म। ११ विगमे को दी हा म।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org